________________ . o काव्यमाला। स्वेषु स्वेषु पदेषु तिष्ठत चिरान्नित्योत्सवैनन्दत ___ व्यावर्तध्वमनध्वनः परहितैर्मोदध्वमाध्वं पथि / राज्ञः शासनमाद्रियध्वमुचितं दधं प्रथिव्याः करं सेवध्वं विविधोपदाभिरनघं यद्यात्मनोऽभीप्सथ // 24 // (पुनः प्रविश्य / ) महाराज, यथादिष्टमनुष्ठितम् / आघोषितं च राजानुशासनं पुरनगरजनपदेषु / अनुकूलिताश्च प्रसाददानादिभिर्लोकपालाः, किं पुनर्भूपालाः / अधिकताश्च पदे स्वामिहितैषिणो लोकाः / परितोषिताश्च सकलजनपदाः / किं ते भूयः प्रियमुपकरोमि / राजा-वासुदेव, किमतःपरमपि कर्तव्यमवशिष्यते / यतः / उत्पत्तिप्रभृतिक्रमेण दितिजाः सर्वेऽपि निःशेषिताः __ स्वर्बन्धः पितरौ वयं च निगडे बढाश्चिरान्मोचिताः / त्रातं गोकुलमिन्द्रतः प्रकुपितादुद्धृत्य गोवर्धनं प्राज्यं राज्यमकण्टकं भुंजबलेनावर्ण्य मय्यर्पितम् // 25 // तथापीदमस्तुभूपालाः परिपालयन्तु विधिवद्धर्मेण वर्णाश्रमा पृथ्वी कामफला भवत्वविरतं वर्षन्तु काले घनाः / ईर्ष्यामुज्झतु दुर्जनः परगुणेष्वासज्जतां सज्जनः ___ सत्काव्यामृतवर्षिणी कविमुखे वाणी चिरं नन्दतु // 26 // अपि च / साहित्यामृतसिन्धुसान्द्रलहरीनिर्व्याजमजन्मनो मजानः परिशीलितामलकलामोदेन मेदस्विनः / उद्यत्काव्यकथाप्रबन्धमधुरद्राक्षासदृक्षाक्षराः स्वैरं कंसवधं बुधाश्चिरतरं गायन्तु कृष्णानुगाः // 27 / / कृष्णः -एवमस्तु / (इति निष्क्रान्ताः सर्वे / ) इति कंसवधे सप्तमोऽङ्कः / समाप्तोऽयं ग्रन्थः।