________________ क्व किं पठनीयम्? विषय गाथा | पृष्ठ पीठिका त्रिजगद्गुरुशासननमस्कारात्मकं मङ्गलम् जिनवचनामृतमाहात्म्यम् स्याद्वादपटुनैव देशना देया सोमिलप्रश्ने भगवतो देशना निश्चयव्यवहारविषयकम् 6-13 गुरुकुलवासमाहात्म्यम् 14-17 प्रव्रज्याविधानम् प्रव्राजकगुणाः 18-21 दीक्षायोग्यः 22-26 प्रवज्याहेतुवयोविषयकम् / प्रव्रज्यावयोविषयकमतान्तरं सपरिहारम् 28-36 गृहाश्रमप्रधानानां स्मार्तानां मतं सपरिहारम् 37-38 स्वजनविरहितस्य दीक्षायोग्यतेति मतान्तरं सपरिहारम् 39-41 सुखिनां प्रव्रज्या फलवतीति मतान्तरं सपरिहारम् 42-44 संज्ञाभेदात् त्यक्तग्रहणं ध्वनिभेदेऽपि सपापम् 45-46 नि:स्वस्याप्यपगतविवेकस्य दीक्षा उभयत्यागी तु धन्यतरः दीक्षायोग्याऽयोग्यक्षेत्रकालादिकम् 49-52 प्रव्रज्याहत्वपरीक्षा 53 प्रव्रज्याया दुष्करत्वकथनम् परीक्षायाः कालमर्यादा प्रव्रज्याविधिः 56-58 रजोहरणार्पणविधिः 59 रजोहरणस्य सार्थिका संज्ञा 60 दिगम्बरमतोपदर्शनपूर्वकं परिहारः 61-62 मुण्डनविधिः 63-64 दीक्षागतशेषविधिः 65-73 दीक्षानन्तरदेशना 74 25 विधिविषयकाऽऽक्षेपपरिहारौ 75-78 27 गृहवासत्यागः पापादिति मतान्तरप्रदर्शनपुरस्सरं परिहारः 79-87 महामहोपाध्याय श्री यशोविजय विरचितं 5 मा परिशुद्धिप्रकरणंसटीकम् 47 48 Կ Կ 28