________________ 630 काव्यमाल। पुंसो यथा... 'सो तुह कएण सुंदरि तह झीणो सुमहिलो हलिअउत्तो। जह से मच्छरिणीअ बि दोचं जाआए पडिवण्णम् 2015 [स तव कृतेन सुन्दरि तथा क्षीणः सुमहिलो हालिकपुत्रः / यथास्य मत्सरिण्यापि दौत्यं जायया प्रतिपन्नम् // ] माने स्त्रिया यथा'कण्णुजुआ वराई सा अज्ज तए कआवराहेण / जीइअरुक्खपलोअइआई दिअहेण सिक्खिविओं // 202 // ' कर्णर्जुका वराकी साद्य त्वया कृतापराधेन / जृम्भायितरूक्षप्रलोकितानि दिवसेन शिक्षिता // पुंसो यथा'अविभाविअरअणिमुहं तस्स अ सच्चरिअविमलचन्दुजोअम् / जाअं पिआविरोहे बढ़ताणुअमूढलक्खं हिअअम् // 203 // अविभावितरजनीमुखं तस्याश्च सच्चरितविमलचन्द्रोद्दयोतम् / जातं प्रियाविरोधे वर्धमानानुशयमूढलक्ष्यं हृदयम् // ] प्रवासे स्त्रिया यथा 'पियसंभरणपल्लो तवाहधाराणिवाअभीआए / दिज्जइ वंकग्गीवाई दीवओ पहिअजाआए // 20 // [प्रियसंस्मरणप्राठद्वाष्पधारानिपातभीतया / दीयते वक्रग्रीवया दीपकः पथिकजायया // ] - - १.'तुज्झ कर मुन्दरि' का.मा. मुद्रितगाथासप्त०.२. 'झीणो' क.ख. 3. काण्डुज्जुआ' गाथासप्त० काण्डवहजुका, 'कण्णुजुआ' इति पाठे कर्णऋजुका कर्णदुर्बलेत्यर्थ इति टीकाकृत, 'अळसा इस रुग्णविअम्भिमाई' गाथासप्त... 'जं भाइप्रा' क. 5. 'सिक्खविभा' क. 6. 'पओटुंत' ख. 7. 'निआम' क. 8. 'वकग्गीवार' मास.