________________ (65) जकारान्तः सम्राजशब्दः-क्विबन्ते राजतौ परे समो मकारस्य मकार एव नानुस्वारो भवति / सम्राज्+सि इति स्थिते सेलुकि यजसृजमृजराजभ्राजभ्रस्जवश्वपरिव्राजः शःषः।२।११८७। यजादीनां धातूनां चनोः शकारस्य च धुटि प्रत्यये परे पदान्ते च षः स्यात् / ‘धुटस्तृतीयः' 'विरामे वा' सम्राड् सम्राट् सम्राजौ सम्राजः / सम्रा सम्राजौ सम्राजः / सम्राजा सम्राड्भ्यां सम्राभिः / सम्राजे सम्राड्भ्यां सम्राड्भ्यः / सम्राजः सम्राड्भ्यां सम्राड्भ्यः / सम्राजः सम्राजोः सम्राजाम् / सम्राजः सम्राजोः सम्राट्सु सम्राड्त्सु / एवं मूलवृश्चशब्दस्य मूलवृट् मूलवृड् मूलवृश्चौ मूलवृश्चः / मूलवृड्भ्यामित्यादयः / जकारान्तो युशब्द:- युज्+सि इति स्थिते . युज्रोऽसमासे / 1 / 4 / 71 / 'युजम्पी योगे' इत्यस्यासमासे धुडन्तस्य धुटः प्राग् घुटि परे नोन्तः स्यात् / युन्ज्+सि इति स्थिते से कि जश्च लुकि . युजञ्च-क्रुञ्चो नो ङः / 2 / 1 / 71 / युजञ्च-क्रुञ्चां नकारस्य पदान्ते डकारः स्यात् ।युङ् युनौ युजः / युनं युजौ युजः / युजा / .. . चजः कगम् / 2 / 1 / 86 / . . चकारजकारयोधुटि प्रत्यये पदान्ते च कगौ स्याताम् / गुग्भ्यां युग्भिः / युजे युग्म्यां युग्भ्यः / युजः युग्भ्यां युग्भ्यः /