________________ (54) पीलुनः पीलुभ्यां पीलुभ्यः। पीलुनः पीलुनोः पीलूनाम् / पीलुनि पीलुनोः पीलुषु / हे पीलो पीलु पीलुनी पीलूनि / उकारान्तः सुलुशब्द:सुलु सुलुनी मुलनि / सुलु सुलुनी सुलुनि / विकल्पेन पुंवद्भवनाद्सुल्वा सुलुना सुलुभ्यां सुलुभिः। सुल्वे सुलुने सुलुभ्यां सुलुभ्यः / सुवः सुलुनः सुलुभ्यां सुलुभ्यः। सुल्वः सुलुनः सुल्वोः सुलुनोः सुल्वां सुलूनाम् / सुल्वि सुलुनि सुल्वोः सुलुनो: सुलुषु / सम्बोधने पीलुवत् / एवं यवपु-वृक्षधु-प्रभृतीनाम् ।मधुशब्दस्य तु पीलुवत् // शोभना रा यस्य तत् सुरि / सुरैशब्दस्य हस्वत्वे सुरि सुरिणी सुरीणि / पुनरपि तदेव / विकल्पेन पुंवद्भावे सुराया सुरिणा / सुराये सुरिणे / सुरायः सुरिणः / सुरायः सुरिणः / , सुरायां सुरीणाम् / मुरायि सुरिणि / सुरायोः सुरिणोः / शेषं वारिवत् // ऋकारान्तो नपुंसकलिङ्गः कर्तृशब्दः-कर्तृ कर्तृणी कर्तृणि / कर्तृ कर्तृणी कर्तृणि / का कर्तृणा कर्तृभ्यां कर्तृभिः / कर्ने कर्तृणे कर्तृभ्यां कर्तभ्यः / कर्तुः कर्तृणः कर्तृभ्यां कर्तृभ्यः / कर्तुः कर्तृणः कोंः कर्तणोः कर्तृणाम् / कर्तरि कर्तृणि कर्बोः कर्तृणोः कर्तृषु / हे कर्तः हे कर्तृ हे कर्तृणी हे कर्तृणि // शोभना द्यौर्यस्मिन् तदिति वलीवे ह्रस्वत्वे सुद्यु मुधुनी सुधूनि / पुनरप्येवम् / पुंवद्भावे सुद्यवा सुद्युना। सुघवे सुधुने / सुद्योः सुधुनः / सुद्योः सुधुनः सुद्यवोः सुधुनोः सुद्यवां सुधूनाम् / सुद्यवि सुधुनि सुद्यवोः सुधुनोः। शेषं पीलुवत् / इति नपुंसकलिङ्गप्रक्रिया समाप्ता।