SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ (445) शुभ, शुम्भत् शोभायें दृमैत् ग्रन्थे लुभत् विमोहने कुरत् शब्दे क्षुरत् विखनने खुरत् छेदने च उन्नत् आर्जवे सृजत विसर्गे रुजोत् भङ्गे मुनोत् कौटिल्ये टुमस्नोंत् शुद्धौ जर्ज, झझत् परिभाषणे उद्झत् उत्सर्गे जुडत् गतौ कडत् मदे पृ. 144 . पृणत् प्रीणने तुणत् कौटिल्ये मृणत् हिंसायाम, गुणत् गति-कौटिल्ययोश्च. घुण, घूर्णत् भ्रमणे गुदंत प्रेरणे पलंत अवसादने तृफ, तृस्फत् तृप्तौ / दृफ, दृम्फत् उत्कलेशे गुफ, गुम्फत् ग्रन्थने उम, उम्मत् पूरणे घुरत् भीमार्थशब्दयोः पुरत् अग्रगमने मुरत् संवेष्टने सुरत् ऐश्वर्यदीप्त्योः स्फर, स्फलत् स्फुरणे इलत् गतिस्वप्नक्षेपणेषु चलतू विलसने चिल्त वसने विलत् वरणे मिलत् श्लेषणे स्पृशंत् संस्परों रुशं, रिशंत् हिंसायाम् विशंत् प्रवेशने मृशंत आमर्शने
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy