________________ (444) पृ. 137 अशौटि व्याप्ती इति स्वादयः / खिदंत परिघाते पिशत् अवयवे रिं, पित् गतौ धित् धारणे क्षित् निवासगत्यो त् प्रेरणे मंत् प्राणत्यागे अथ तुदादिगणः। तुदीत् व्यथने . पृ. 138 क्षिपीत् प्रेरणे भ्रस्नीतू पाके कृत विक्षेपे गृत् निगरणे दिशींतू अतिसनने कृषीत् विलेखने मुच्लंती मोक्षणे विचीत् क्षरणे विद्लंती लामे लुप्लंती छेदने लिपीत् उपदेहे लिखत् अक्षरविन्यासे जर्च, झर्चत् परिभाषणे त्वचत् संवरणे ऋचत् स्तुती ओवश्वौत् छेदने ऋछत् इन्द्रियप्रलयमूर्तिमावयो। विछत् गतौ पृ. 143 उछैत् विवासे / प्रछत् ज्ञीप्सायाम् / कृतैत् छेदने