________________ (408) [16] नैयायिकाः केचन केऽपि शाब्दिका ज्योतिर्विदश्चागमिकाश्च केचन / कवित्वसाहित्य-धुरन्धराः परे सुग्रन्थकाराश्च महोपदेशकाः // ___ [17] तपस्विनः केऽपि निवृत्तिसङ्गिनः / कण्ठीरवाः केचन वादि-कुम्भिषु / ईदृग् यदीयः परिवार उत्तमो भमण्डले गर्नति विस्फुरत्प्रभः // ___ [18] . तेषां प्रज्ञाविजितदिविषन्नायकाचार्यधीनां सञ्चारित्रोज्ज्वलरुचिसमाकृष्टभूमीधवानाम् / स्फूर्नतर्का गभरपराभूतवादीश्वराणां . ___चश्चञ्चन्द्रद्युतिसितयशोव्याप्तविश्वावनीनाम् / / [19] जगदर्चितपादानां माहात्म्यश्रीमणीपयोधीनाम् / ' " शास्त्रविशारद-जैनाचार्यश्रीविजयधर्ममुरीणाम् //