________________ ( 382) व्यतिहारेऽनीहादिभ्यो नः / 5 / 3 / 116 / अन्योन्यस्य कृतप्रतिकृतिः व्यतिहारः। व्यतिहारविषयेभ्यः धातुभ्यो ईहादिवनितेभ्यः स्त्रियां नः प्रत्ययो भवति / परस्परमाक्रोशनं व्यावक्रोशी / व्यावमोषी / व्यावहासी / व्यावलेखी / व्यावचर्ची / व्यात्युक्षी / व्यातिचारी / ईहादिवर्जनाद् व्यतीहा / व्यतिपृच्छा। नोऽनिः शोपे / 5 / 3 / 117 / नमः पराद् धातोः शान्ये भावाकोंः स्त्रियामनिः भवति। अनननिः ते वृषल भूयात् / एवम् अजीवनिः, अगमनिः, अकरणिः, अप्रयाणिः / ग्ला-हा-ज्यः। 5 / 3 / 118 / ___ एभ्यो भावाकोः स्त्रियामनिः भवति / ग्लानिः / हानिः / न्यानिः / प्रश्नाख्याने वेन् / 5 / 3 / 119 / / प्रश्ने आख्याने च गम्ये स्त्रियां भावाकोः धातोः इज प्रत्ययो वा भवति / प्रश्ने कां त्वं कारिमकार्षीः ? / कां कारिकां क्रियां कृत्यां कृति वाऽकार्षीः ? / आख्याने सर्वा कारिमकार्षम् / सर्वो कारिका क्रियां कृत्यां कृतिं वाऽकार्षम् / / पर्यायाईणोत्पत्तौ च णका / 5 / 3 / 120 / प्रभाख्यानयोः गम्यमानयोः एषु चार्थेषु स्त्रियां भावाक!ः