________________ (247) तन्धातोः क्ये परे आत्त्वं वा भवति / तायते, तन्यते / तायेत, तन्येत / तायताम् , तन्यताम् / अतायत, अतन्यत / अतानि / भाव्यते / भाव्येत / भाव्यताम् / अभाव्यत / भावयाचक्रे, भावयाम्बभूवे / अस्तेः सि हस्त्वेति / 4 / 3 / 73 / अस्तेः सकारस्य सादौ प्रत्यये परे लुग् , एति परे तु सस्य हो भवति / भावयामाहे भावयामासाते भावयामासिरे / भावयिषीष्ट, भाविषीष्ट / भावयितासे, भावितासे / भावयिष्यते, भाविष्यते / अभावयिष्यत, अभाविष्यत / अभावि अभावयिपाताम् , अभाविषाताम् / सन्नन्तात् बुभूष्यते / बुभूष्येत / बुभ्रष्यताम् / अबुभूष्यत / बुभूषाञ्चके / अबुभूषि / यङन्तात् बोभूय्यते / बोभूय्येत / बोभूय्यताम् / अबोभूय्यताम् / बोभूया. चक्रे / अबोभूयि / यलगन्ताद् बोभूयते / बोभूयेत / बोभूयताम् / अबोभूयत / बोभवाञ्चक्रे / बोभाविषीष्ट, बोभविषीष्ट / अबोभावि / स्तूयते / अस्तावि / ऋधातोः- क्ययङाशीये . . इति गुणे अर्यते / आर्यत / आरे। आरिषीष्ट, ऋषीष्ट / आरितासे, अर्तासे / आरिष्यते, अरिष्यते / आरि / स्मर्यते / स्मारिता, स्मर्ता / इज्यते / ईजे / यक्षीष्ट / यष्टासे / अयानि / ... तपेः कत्रनुतापे च / 3 / 4 / 91 / तपेः कर्मकर्तरि कर्तरि अनुतापे च त्रिच न भवति /