________________ (32) मासयोः / मासां मासानाम् / मासि- मासे / मासोः मासयोः / मास्सु मासेषु / आस्ना आसनेन / आकारान्तपुंलिङ्गः सोमपा- . शब्द:--सोमपा: सोमपौ सोमपाः / सोमपाम् सोमपौ / . लुगातोऽनापः / 2 / 1 / 107 / .. ___ आवर्जितस्याकारस्यङीस्याघवुटस्वरे परे लुकस्याद् / सोमपः। . सोमपा सोमपाभ्याम् सोमपाभिः सोमपे सोमपाभ्यां सोमपाभ्यः / सोमपः सोमपाभ्यां सोमपाभ्यः सोमपः सोमपोः सोमपाम् सोमपि सोमपोः सोमपासु हे सोमपाः हे सोमपौ हे सोमपाः / एवं विश्वपा शंखध्मा हाहा इत्यादयः / इकारान्तपुंलिङ्गो मुनिशब्दः-मुनिः मुनि औ इति स्थिते - इदुतोऽस्त्रेरीदृत् / 1 / 4 / 21 / .. स्त्रीवर्जितस्येदन्तस्योदन्तस्य च औता सह यथासंख्यमीदूतावादेशौ स्याताम् / मुनी / मुनि जम् इति स्थिते / . जस्यदोत् / 1 / 4 / 22 / .. . इदन्तस्योदन्तस्य च जसि परे यथासंख्यमेदोतौ स्याताम् / अयादेशे मुनयः / मुनिम् / मुनी। मुनीन् / मुनि टा इति. स्थिते ... टः पुंसि ना 1 / 4 / 24 / . इदन्तादुदन्ताच्च परस्य टाप्रत्ययस्य स्थाने ना इत्यादेशः स्याद् / मुनिना / मुनिभ्याम मुनिभिः / मुनि डे इति स्थिते / हित्यदिति / 1 / / 23 / /