________________ ( 231) क्यक्षो नवा / 3 / 3 / 43 / क्यमन्तात् कर्तयात्मनेपदं वा भवति / लोहितायति, लोहितायते / निद्रायति, निद्रायते / युद्भयोऽद्यतन्याम् / 3 / 3 / 44 / द्यतादिभ्योऽद्यतन्यां कर्तर्यात्मनेपदं वा भवति / व्यातत् , व्यद्योतिष्ट / अरुचत् , अरोचिष्ट / अघुटत् , अघोटिष्ट / अरुटत् , अरोटिष्ट। अलुटत् , अलोटिष्ट। अश्वितत् , अश्वेतिष्ट / अमिदत्, अमेदिष्ट / अश्विदत् , अश्वेदिष्ट / अस्विदत्, अस्वेदिष्ट / अशुभत् , अशोभिष्ट / / अशुभत् , अक्षोभिष्ट / अनभत् , अनभिष्ट / अतुभत्, अतुम्भिष्ट / अत्रभत् , अस्त्रम्भिष्ट / अध्वसत् , अध्वंसिष्ट / अभ्रशत् , अभ्रंशिष्ट / अवृतत् , अवतिष्ट / अस्यदत् , अस्यन्दिष्ट / अवृधत् , अवर्धिष्ट / अश्वत् , अशर्धिष्ट / अक्लपत् , अकल्पिष्ट / . वृद्भयः स्यसनोः / 3 / 3 / 45 / वृतादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्तर्यात्मनेपदं वा भवति / वय॑ति, . वर्तिष्यते / स्यन्त्स्यति, स्यन्दिष्यते, स्यन्त्स्यते / वर्ण्यति, वर्धिष्यते / शय॑ति, शर्धिष्यते / कल्पस्यति, कल्पिष्यते / कृपः श्वस्तन्याम् / 3 / 3 / 46 /