________________ चिकीर्षति चिकीत् / चिकीर्षतु / अचिकीर्षत् / चिकीर्षाश्चकार / चिकीर्ष्यात् / चिकीर्षिता / चिकीर्षिष्यति / अचिकीपीत् / तरितुमिच्छति -- वृध-' इत्यादिना वटि वृतो नवा' इत्यादिना वा दीर्थे / तितीर्षति, तितरीषति, तितरिषति / अतितीर्षीत् , अतितरिपीत् , अतितरीषीत् / ग्रहीतुमिच्छति ! __ ग्रहगुहश्च सनः / 4 / 4 / 59 // आभ्यामुवर्णान्ताच्च विहितस्य सन आदिरिड न भवति / रुदविदमुपग्रहस्वपप्रच्छः सन् च / 4 / 3 / 32 // एभ्यः क्त्वा सन् च किन भवति / ‘ग्रवश्व-' इत्यादिना य्वृति, द्वित्वे पूर्वस्यात्वे- , सन्यस्य / 4 / 1 / 59 / ___ सनि परे द्वित्वे सति पूर्वस्याकारस्येकारो भवति / जिवृक्षति। "निघृक्षेत् / जिवृक्षतु / अनिवृक्षत् / जिवृक्षाञ्चकार / जिवृक्ष्यात्। निघृक्षिता / जिघृक्षिष्यति / अजिघृक्षीत् / प्रष्टुमिच्छति / ऋस्मिपूङअशौकगधुप्रच्छः / 4 / 4 / 48 / एभ्यो धातुभ्यः सन आदिरिड् भवति / पिपृच्छिपति / पिच्छिपतु / अपिपृच्छिषत् / पिच्छिषाञ्चकार / पिपृच्छिन्यात् / पिच्छिषिता / पिपृच्छिषिष्यति। अपिच्छिषिष्यत् / अपिच्छिषीत्। रुरुदिषति / अरुरुदिषीत् / विविदिषति / अविविदिपीत् / मुमुषि