________________ (182) लीधातोः स्नेहवे गम्यान णौ परे नोऽन्ता वा भवति / घृतं विलीनयति / पक्षे वृद्धौ विलाययति / लीइलिनो; ' इत्यनेनात्त्वं केचिदिच्छन्ति तन्मते आत्त्वे कृते लो लः / 4 / 2 / 16 / लारूपस्य धातोः णौ परे स्नेहवे गम्यमाने लोऽन्तो वा / भवति / विलालयति. पक्षे विलापयति इत्यादीनि भवन्ति / विलीनयेत् / विलाययेत् / विलीनयाञ्चकार / विलाययाञ्चकार / व्यलीलिनत् , व्यलीलयत् , व्यलीललत , . व्यलीलपत् / प्रीगण तर्पणे / धूगण कम्पने / गित्त्वमुभयपदार्थम् / धृगमीगानः / 4 / 2 / 18 / ___अनयोी परे नोऽन्तो भवति / धूनगति / धूनयते / प्रीणयति। प्रीणयते / धूनयाञ्चकार / प्रीणयाञ्चकार / अदूधुनत् / अपिप्रिणत् / वृगण आवरणं / वारयति / जग् वयोहानौ / जारयति / चीक शीकण आमर्षणे / मार्गण अन्वेषणे / मार्गयति / मार्गयाञ्चकार / पृचण मम्पर्चने / रिण वियोजन च / रेचयति / वचण भाषणे / वाचयति / अर्चिण पूनायाम् / अर्चयति, पक्षे इदित्त्वादात्मनेपदे शवि अर्चते / वृनैण वर्जने / मृगौण शौचालङ्कारयोः / ' मृगोऽस्य वृद्धौ ' इति मार्नयति / मानयेत् / अमानयत् / मार्जयाञ्चकार / अमीमृजत् , अममार्जत्। णिजभाव मार्जति / मार्नेत् / अमाक्षीत् , अमार्नीत् / कटुण शोके / कण्ठयति / उत्कण्ठयति / उदचकण्ठत् / कण्ठति / अकण्ठीत् / क्रय अर्दिः असा