________________ ( 163) रिष्यत् , अस्तरीष्यत् / अस्तरिष्यत, अस्तरीष्यत / अस्तारीत् - अस्तारिष्टाम् अस्तारिषुः / अस्तरिष्ट अस्तरिषाताम् अस्तरिषत / अस्तरिष्ठाः अस्तरिषाथाम् अस्तरिड्ड्वम् , अस्तरिढ्वम् , अस्तरिध्वम् / अस्तरिषि अस्तरिष्वहि अस्तरिष्महि / पक्षे दीर्घः अस्तरीष्ट अस्तरीषाताम् अस्तरीषत इत्यादिः / इडभावे तु वर्णात् ' इति कित्वे अस्तीर्ट अस्तीर्षाताम् अस्तीर्षत / कृगश् हिंसायाम् / कृणाति / कृणीते / चकार चकरतुः चकरुः / चकरिथ / चकरे चकराते चकरिरे / कीर्यात् / करिषीष्ट, कीर्षीष्ट / करितासि, करीतासि / करितासे, करीतासे / करिष्यति, करीध्यति / करिष्यते, करीष्यते / अकरिष्यत् , अकरीष्यत् / अकरिष्यत, अकरीष्यत / अकारीत् / अकरिष्ट अकरिषाताम् अकरिपत / अकरीष्ट अकरीषाताम् अकरीषत / अकीष्ट अकीर्षाताम् अकीर्षत / वृगशु वरणे। वृणीयात् / वृणीत / ववार ववरतुः . ववरुः / ववरिथं / ववरे ववराते ववरिरे / उरादेशे दीर्घ च वूर्यात् / वरिषीष्ट, वर्षीष्ट / वरितासि, 'वरीतासि / वरितासे, वरीतासे / वरिष्यति, वरीष्यति / वरिष्यते, वरीष्यते / अवरिष्यत् , अवरीप्यत् / अवरिष्यत, अवरीष्यत / अवारीत् अवारिष्टाम् अवारिषुः / अवरिष्ट अवरिषाताम् अवरिषत / अवरीष्ट अवरीषाताम् अवरीषत / अवूष्ट अवर्षाताम् अवर्षत / इत्युभयपदम् // ' ज्यांश् हानौ ' ज्याव्यधः क्ङिति ' इति वृति दीर्घमवोऽन्त्यम् / 4 / 1 / 103 /