SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ( 138 ) तुदतम् तुदत / तुदानि तुदाव तुदाम / तुदताम् तुदताम् तुदन्ताम्। तुदस्व तुदेथाम् तुध्वम् / तुदै तुदावहै तुदामहै / अतुदत् अतुदताम् अतुदन् / अतुदः अतुदतम् अतुदत / अतुदम् अतुदाव अतुदाम / अतुदत अतुदेताम् अतुदन्त / अतुदथाः अतुदेथाम् अतुदध्वम् / अतुदे अतुदावहि अतुदामहि। तुतोद तुतुदतुः तुतुदुः / तुतोदिथ / तुतुदे तुतुदाते तुतुदिरे / तुद्यात् / तुत्सीष्ट / तोत्तासि / तोत्स्यति / तोत्स्यते / अतोत्स्यत् / अतोत्स्यत / अतौत्सीत् अतौत्ताम् अतौत्सुः / अतौत्सीः / अतुत्त अतुत्साताम् अतुत्सत। क्षिपीत् प्रेरणे / क्षिपति / क्षिपतं / क्षिपेत् / क्षिपत / क्षिपतु / क्षिपताम् / अक्षिपत् / अक्षिपत / चिक्षेप / चिक्षिपे / क्षिप्यात् / क्षिप्सीष्ट / क्षेप्तासि / क्षेप्तासे / क्षेप्स्यति / क्षेप्स्यते / अक्षेप्स्यत्। अक्षेप्स्यत / अझैप्सीत् / अक्षिप्त / भ्रस्जीत् पाके / ग्रहबश्चभ्रस्जपच्छः / 4 / 1 / 84 / एषां सस्वरान्तस्था य्वृत् भवति, विङति परे / ततः मन्य शत्वे शस्य जत्वे च भृजति / भृजते / भृज्जेत् / भृज्जेत / भृजनु / भृजताम् / अभृजत् / अभृज्जत / भृजो भर्ख / 4 / 4 / 6 / भृज्जतेरशिति विषये भ वा भवति / बभर्ज वर्जितुः बभर्तुः। बभर्निथ, बभठ बभर्जथुः बभर्ज / बभर्न बर्जिव बभर्जिम / बभ्रज्ज बभ्रजतुः बभ्रन्जुः / बभ्रज्जिथ, बभ्रष्ठ बभ्रज्जथुः बभ्रज / बभ्रज
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy