________________ ( 137) अस्तंघियत ! अस्तेघिष्ट / अशौटि व्याप्तौ / अश्नुते / अश्नुवीत / अश्नुताम् / आश्नुत / आनशे आनशाते आनशिरे / अशिषीष्ट, अतीष्ट / अशितासे, अष्टासे / अशिष्यते, अक्ष्यते / आशिष्यत, आक्ष्यत / आशिष्ट आशिषाताम् आशिषत / पक्षे आष्ट आक्षाताम् आक्षत / आष्ठाः आमाथाम् / 'सो धि वा' इति सिन्लुकि 'यजसृज'–इत्यादिना षत्वे 'तृतीयस्तृतीयचतुर्थे' इति डत्वे 'तवर्गस्य' इत्यादिना धो ढत्वे आइट्वम् / आक्षि आश्वहि आक्ष्महि / इत्यात्मनेपदं समाप्तम् / इति स्वादयः समाप्ताः। अथ तुदादिगणः / -resoreतानुबन्धास्तुदादयः / तुदींत्. व्यथने / ___ तुदादेः शः / 3 / 4 / 81 // - एभ्यः कर्तरि विहित शिति शप्रत्ययो भवति / तुदति तुदतः तुदन्ति / तुदसि तुदथः तुदथ / तुदामि तुदावः तुदामः / तुदते तुदेते तुदन्ते / तुदसे तुर्दथे तुवे / तुढे तुदावहे तुदामहे / तुदेत् तुदेताम् तुदेयुः / तुदेः तुदेतम् तुदेत / तुदेयम् तुदेव तुदेम / तुदेत तुदेयाताम् तुदेरन् / तुदेथाः तुदेयाथाम् तुध्वम् / तुदेय तुदेवहि तुमहि / तुदतु, तुदतात् तुदताम् तुदन्तु / तुद, तुदतात्