SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ (115) ऋतां विङतीर् / 4 / 4 / 116 / ऋदन्तस्य धातोः किति किति च परे ऋकारस्य इर भवति / दीर्घ च जीर्यति जीर्यतः जीर्यन्ति / जीर्येत् / जीर्यतु / अजीर्यत् / जजार जेरतुः, जनरतुः जेरुः, जजरुः / जेरिथ, जजरिथ जेरथुः, जनरथुः जेर, जजर / जजार, जनर जेरिव, जजरिव जेरिम, जजरिम / जीर्यात् / जरीता, जरिता / जरिष्यति, जरीष्यति / अजरीष्यत् ; अजरिष्यत् / ' ऋदिच्छ्वि -' इति वाऽङि अजरत् अजरताम् अजरन् / पक्षे अजारीत् / झीर्यति / झीर्येत् / झीर्यतु / अझीर्यत् / नझार जझरतुः / झीर्यात् / झरिता, झरीता / झरिप्यति, झरीष्यति / अझरिष्यत् , अझरीष्यत् / अझरत् , अझारीत् / शोंच तक्षणे / ____ ओतः श्ये / 4 / 2 / 103 / धातोरोकारस्य श्यप्रत्यये परे लुग् भवति / श्यति श्यतः श्यन्ति / श्यसि श्यथः श्यथ / ' श्यामि श्यावः श्यामः / श्येत् श्येताम् श्येयुः / श्यः श्येतम् श्येत / श्येयम् श्येव श्येम। श्येतु श्येतात् श्येताम् श्यन्तु / श्य श्यतम् श्यत / श्यानि श्याव श्याम / अश्यत् अश्यताम् अश्यन् / अश्यः अश्यतम् अश्यत / अश्यम् अश्याव अश्याम / शशी शशतुः शशुः / शशिथ, शशाथ / शायात् / शाता / शास्यति / अशास्यत् / 'धेवाशाच्छासो वा ' अशात् अशाताम् अशुः /
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy