________________ (114 ) वेवेष्टु / वेविष्टाम् / अवेट अवेक्ष्टिाम् / विवेष / विविषे। विष्यात् / विक्षीष्ट / वेष्टा / वेक्ष्यति / वेक्ष्यते / अवेक्ष्यत् / अवेक्ष्यत / लदित्त्वाङि अविषत् अविषताम् अविषन् / सकि अविक्षत अविक्षाताम् अविक्षन्त / अविक्षथाः अविक्षाथाम् अविक्षध्वम् / अविक्षि अविक्षावहि अविक्षामहि / इत्युभयपदं समाप्तम् / इति हादिमणः समाप्तः / अथ दिवादिगणः। चानुबन्धा दिवादयः / दिवूच क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु / दिकादेः श्यः / 3 / 4 / 72 / दिवादिभ्यः कर्तरि विहिते शिति परे श्यः प्रत्ययो भवति / ' भ्वादेर्नामिनः-' इति दीव्यति दीव्यतः दीव्यन्ति / दीव्यसि दीव्यथः दीव्यथ / दीव्यामि दीव्यावः दीव्यामः / दीव्येत् दीव्येताम् दीव्येयुः। दीव्येः / दीव्यतु, दीव्यतात् दीव्यताम् दीव्यन्तु / दीव्य / अदीव्यत् अदीन्यताम् अदीव्यन् / अदीव्यः अदीव्यतम् अदीव्यत / अदीव्यम् अदीव्याव अदीव्याम / दिदेव / दीव्यात् / देविता ।देविष्यति। अदेविष्यत् / अदेवीत् अदेविष्टाम् अदेविषुः / जष् अष्च् जरसि /