________________ ( 8) वींक प्रजनकान्त्यसनखादने च / वेति वीतः वीयन्ति / वीयात् / वेतु / अवेत् / विवाय विन्यतुः विव्युः / विवयिथ, विवेथ विव्यथु: विव्य / विवाय, विवय विव्यिव विव्यिम / वीयात् / वेता। वेष्यति / अवेष्यत् / अवैषीत् अवैष्टाम् अवैषुः / थुक् अभिगमने / उत और्विति व्यानेऽद्वेः / 4 / 3 / 59 / ___ अद्वयुक्तस्योदन्तस्य धातोर्व्यञ्जनादौ विति परे और्भवति / द्यौति द्युतः युवन्ति / द्यौषि द्युथः धुथ / द्यौमि धुवः घुमः / धुयात् / द्यौतु / थुहि / द्यवानि / अद्यौत् अयुताम् अधुवन् / अद्यौः अद्युतम् अद्युत / अद्यावम् अद्युव अद्युम / दुधाव / द्यूयात् / द्योता। चोष्यति / अद्योष्यत् / अद्यौषीत् / षुक् प्रसवैश्वर्ययोः / सौति / सुयात् / सौतु। असौत् / सुषाव / सूयात् / सोता / सोष्यति / असोष्यत् / . धूम्सुस्तोः परस्मै / 4 / 4 / 85 / एभ्यः सिच आदिः परस्मैपदे इड् भवति / असावीत् असाविष्टाम् असाविषुः / तुंक् वृत्तिहिंसापूरणेषु / तौति / / यतुरु- ' इति तवीति / तुयात् / तवीतु, तौतु / अतौत् , अतावीत् / तुताव तुतविथ, तुतोथ / तूयात् / तोता / तोष्यति / अतोष्यत् / अतौषीत् / युक् मिश्रणे / यौति युतः / युयात् / यौतु / अयौत् / युयाव / यूयात् / यविता / यविष्यति / अयविष्यत् / अयावीत् / णुक् स्तुतौ / नौति नुतः नुवन्ति / नुयात् / नौतु / अनौत् / नुनाव / नूयात् / नविता / नविष्यति /