________________ गोपायाश्चकार / गोपायाम्बभूव / गोपायामास / जुगोप। जुगुपतुः, जुगुपुः / अतः / 4 / 3 / 82 / अदन्ताद् धातोर्विहितेऽशिति प्रत्यये परे धातोरकारस्य लुब् भवति / गोपाय्यात् , मुप्यात् / गोषायिना / औदित्त्वादिड्विकल्पः गोपिता, गोप्ता / गोपायिष्यति, गोपिष्यति, गोप्स्यति / अगो-. पायिष्यत् , अगोपिष्यत् , अगोप्स्यत् / अगोपायीत् अगोपायिष्टाम् , अगोपायिषुः / अगोपीत्, अगोपिष्टाम् , अगोपिषुः / अगौप्सीत्, अगौप्ताम् , अगौप्सुः / अगौप्सीः, अगौप्तम् , अगौप्त। अगौप्सम् , अगौरव, अगौप्स्म / तपं धूप संतापे / तपति / तपेत् / तपतु / अतपत् / तताप, तेपतुः, तेपुः / तेपिथ / तप्यात् / तप्ता / तप्स्यति / अतप्स्यत् / अताप्सीत् , अताप्ताम् , असाप्सुः / अवाम्लीः / धूपायति / धूपायेत् / धूपान्यतु / अधूपायत् / धूपायाञ्चकार / धूपायाम्बभूव / धूपायामास / धूप्यात् / धूपायिता, धूपिता / धूपायिष्यति, धूपिष्यति / अधूपायिष्यत् , अधूपिष्यत् / अधूपायीत्, अधूपीत् / रप लप जल्प व्यक्तवचने / रपति / रपेत् / रराप, रेपतुः, रेपुः / रेपिथ। अरापीत्, अरपीत् / लपति / ललाप, हेपतुः, लेषुः / लेषिय / अलापीत् ,. अलपीत् / / जल्पति / जल्पेत् / जल्पतु / अमलात् / मजला, अमल्पतुः, जनलपुः / अजाणीत् / अप मानसे च / अपति / समाप, औपतुः,