________________ असेधीत् / षिधौ शास्त्रमाङ्गल्ययोः / सेधति / सेंधेत् / सेधतु / असेधन् / सिषेध / सिध्यात् / सेधिता। सेधिष्यति / असेधिष्यत् / असेधीत् / पक्षे सेद्धा / सेत्स्यति / असेत्स्यत् / असैत्सीत् , औदिल्करणाद विकल्पेनेड् / शुन्ध शुद्धौ / शुन्धति / शुशुन्ध / शुभयात् / शुन्धिता / शुन्धिष्यति / अशुन्धिष्यत् / अशुन्धीत् / इति-धान्ता धातवः / स्तन धन ध्वनं चन स्वन वन शब्दे / स्तमति / स्तनेत् / स्तनतु / अस्तनत् / तस्तान / अस्तानीत्, अस्तनीत् / धनति / दधान / अधानीत्, अधनीत् / ध्वनति / दध्वान / अध्वानीत् अध्वनीत् / चनति / चचाम, चेनतुः, चेनुः / अचानीत् अचनीत् / स्वनति / सस्वान / वनति / ववान, ववनतुः, वक्नुः / वन्यात् / अवानीत् , अवनीत् / वन पन सम्भक्तो / सनति / ससान, सेनतुः, सेनुः / असानीत्, असनीत् / कनै दीप्तिकान्तिगतिषु / कनति / कान। अकानीत् , अकनीत् / इति नान्ताः / गुपौ रक्षणे : गुपौधूपविच्छिपणिपनेरायः / 3 / 4 / 1 / . एभ्यो धातुभ्यः स्वार्थे आयः प्रत्ययो भवति / गोपायति / गोपायेत् / मोपायतु / अगोपायत् / ___ अशवि ते वा / 3 / 4 / 4 / * गुपादिभ्यस्ते आयादयः प्रत्यया अशवि वा भवन्ति /