________________ (29) लघोरुपान्त्यस्य / 4 / 3 / 4 / धातोरुपान्त्यस्य लघोर्नामिनो गुणो भवति, अकिति अङिति च प्रत्यये परे। ओखति / ओखेत् / ओखतु / औखत् / उवोख उखतुः ऊखुः / उवोखिए / ऊखथुः / उख्यात् / ओखिता ओखिप्यति / औखिष्यत् / औखीत् , औखिष्ट म् , औखिषुः / ऋदित्करणं मा भवानोखिखत् इत्यादौ ह्रस्व भावार्थम् / लाखति / लाखेत् / लाखतु / अलाखत् / ललाख / लाख्यात् / लाखिता। लाखिष्यति / अलाखिष्यत् / अलाखीत / 'शाख श्लाख व्याप्तौ। शाखति / शाखेत् / शाखतु / अशाखत् / शशाख / शाख्यात् / शाखिता / शाखिष्यति / अशाखिष्यत / अशाखीत् / 'उख नख णख वख मख रख लख मखु रखु लखु रिखु इस ईखु गतौ / नखधातुर्नोपदेशस्तेन प्रनखति / णखधातुस्तु गोपदेशस्तस्य 'पाठे धात्वादेो नः' इति नखति / नखेत् / नखतु / प्रणखति / प्रणखेत् / प्रणखतु / 'अदुरुपसर्गान्तरो महिनुमीनानेः / इति णत्वम् / प्राणखत् / णिति / 4 / 3 / 50 / - धातोरुपान्त्यस्यातोऽकारस्य वृद्धिर्भवति, निति णिति च प्रत्यये / ननाख / प्रणनाख / नेखतुः / नेखुः / प्रणेखतुः / प्रणेख्नुः। प्रणख्यात् / प्रणखिता। प्रणखिष्यति / प्राणखिष्यत.। प्राणखीत् / अनखीत , अनाखीत् / प्राणाखीत् / मङ्खति। मझेत्।