________________ एकस्वरादनुस्वारेतो धातोविहितस्य स्ताशित आदिरिड् नं भवति / पाता, पातारौ, पातारः / पातासि,पातास्थः,पातास्थ / पातास्मि, पातास्वः, पातास्मः / भविष्यन्त्याम-पास्यति, पास्यतः, पास्यन्ति / पास्यसि, पास्यथः, पास्यथ / पास्यामि, पास्यावः, पास्यामः / क्रियातिपत्तौ-अपास्यत् , अपास्यताम्, अपास्यन्। अपास्यः, अपास्यतम् , अपास्यत / अपास्यम्, अपास्याव, अपास्थाम / अद्यतन्यां दिपरे सिचि अडागमे सिचो लुपि इडोभावे च भपात्, अपाताम् , अपा+अन् इति स्थिते सिज्विदोऽभुवः / 4 / 2 / 92 / ... सिचः प्रत्ययाद् विदश्च धातोः परस्यानः पुस् भवति / न तु मुंवः / अपुः / अपाः, अपातम्, भपात / अपाम्, अषाव, अपाम। अथ शिष्यबुद्धिवैशद्यार्थमनिटप्रकरणमुच्यतेश्विश्रिडीशीयुरुक्षुक्ष्णुणुस्नुभ्यश्च वृगो वृङः / उदृदन्तयुजादिभ्यः स्वरान्ता धातवोऽपरे // 1 // पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे स्मृताः / द्विविधोऽपि शकिश्चैवं वचिर्विचिरिची पचिः // 2 // सिञ्चतिर्मुचिरतोऽपि पृच्छति भ्रस्निमस्जिमुनयो युजियनिः। ध्वञ्जिरञ्जिरुजयो निनिर्विज्रः पञ्जिभञ्जिमजयः सृजत्यनी // 3 // स्कन्दिविद्यविद्लवित्तयो नुदिः स्विद्यतिः शदिसदी मिदिछिदी। तुद्यदी पदिहदी खिदिक्षुदी राधिसाधिसुधयो युधिन्यधी॥ 4 //