________________ // अहम् // नमो नमः श्रीप्रभुधर्मसूरये / * धर्मदीपिका * उत्तरार्द्धम्। अथाख्यातप्रक्रिया निरूप्यते क्रियार्थों धातुः / 3 / 3 / 3 / क्रिया प्रवृत्तिापार इत्यर्थः, सोऽर्थो येषां तेषां धातुसन्जा भवति / ते च त्रिविधाः परस्मैपदिन आत्मनेपदिन उभयपदिन नधेति / - . . . . . . ...... - न प्रादिरपत्ययः / 3 / 3 / 4 / चाद्यन्तर्गणो यः प्रादिः स धातोरवयवो न भवति / इङितः कर्तरि / 3 / 3 / 22 / / . इकारतो डकारेतश्च धातोः फलवति कर्तरि सति आत्मनेपदं भवति / ईगितः / 3 / 3 / 95 /