________________ ( 199), यज्ञानां दक्षिणायाम्।। 6 / 4 196 / / यज्ञवाचिभ्यः षष्ठ्यन्तेभ्यो दक्षिणायाम इकण भवति, अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी / वाजपेयिकी। काले कार्ये च भववत् / 6 / 4 / 98 / कालवाचिनः सप्तम्यन्ताद् देये कार्ये चार्थे भववत्, प्रत्यया भवन्ति / वर्षासु भवमित्यत्रं यथा 'वर्षाकालेभ्यः' इतीकण , एवं वर्षासु देयं वा कार्य तत्रार्थेऽपि वार्षिक देयं कार्यं वा / . तेन हस्ताद् यः / 6 / 4 / 101 / : का / तृतीयान्ताद् हस्तशब्दाद् देये कार्ये चार्थे यो भवति हस्तेन देयं कार्य वा हास्त्यम् / .... . " शोभमाने / 6 / 4 / 102 / / तृतीयान्ताच्छोभमाने इकण् भवति। शीलेन शोभते शैलिकी राजीमती / कर्णवेष्टकाभ्यां शोभते कार्णवेष्टकिकम् / वास्त्रयुगिक शरीरम् / - कालात् परिजय्यलभ्यकार्यसुकरे / 6 / 4 / 104 / , तृतीयान्तात् कालविशेषवाचिनः परिज़य्ये लभ्ये कार्य सुकरे चार्थे इकण भवति / मासेन परिज़य्यो, रोगो,मासिकः / मासेना सत्य वेतनं मासिकं वेतनम् / मासेन कार्य प्रासादों मासिका मासेन सुकरं मासिकं तम् / संवत्सरेण कार्यो प्रत्य सांवत्सरिको ग्रन्थः /