________________ ( 197) प्रहरणम् / 6 / 4 / 62 / प्रथमान्तात् षष्ठ्यर्थे इकण भवति / तच्चेत् प्रहरणं प्रथमान्तं भवेत् / असिः प्रहरणमस्यासौ आसिक, चाक्रिकः; मौष्टिकः, पानुष्कः / 'शक्तियष्टिभ्यां तु टीकण वाच्यः शक्तिः प्रहरणमस्यासौ शाकीकी एवं याष्टीकी / ' नास्तिकास्तिकदैष्टिकानि तदस्येत्यर्थे निपात्यानि' नास्ति स्वर्गपुण्यादि इत्येवं मतिर्यस्यासौ नास्तिको जगन्मिथ्यावादी / आस्तिको जैनमुनिः, दैटिकः / भक्ष्यं हितमस्मै / 6 / 4 / 69 / प्रथमान्तादस्मै इति चतुर्थ्यर्थे इकण भवति / तच्चेत् प्रथमान्तं मध्यं हितं भवेत् / अपूपा भक्ष्यं हितमस्मै आपूपिकः, शाष्कुलिकः, ताक्रिकः / नियुक्तं दीयते / 6 / 4 / 70 / प्रथमान्तादस्मै इति चतुर्थ्यर्थे इकण भवति / तच्चत् प्रथमान्तं नियुक्तं दीयते / अग्रभोजनं नित्यं दीयतेऽस्मै स आग्रभोजनिकः / / तत्र नियुक्ते / 6 / 4 / 74 / . सप्तम्यन्ताद् नियुक्ते इकण् भवति / शुल्कशालायां नियुक्तः शौल्कशालिकः / साधारणद्रव्यरक्षायां नियुक्तः साधारणद्रव्यरतिक: देवद्रव्यरक्षायां नियुक्तो देवद्रव्यरतिका, रक्षा नाम योग्यस्थाने A .. निकटादिषु वसति 1 6 / 4 / 77 / सप्तम्यन्तेभ्य एभ्यो वसत्यर्थे इकण् भवति / अरण्ये वसति