________________ (182) संस्कृते भक्ष्ये / 6 / 2 / 140 / सप्तम्यन्तात् संस्कृते भक्ष्येऽर्थे यथाविहितं प्रत्ययो भवति / भ्राष्ट्र संस्कृता अपूपा भ्राष्ट्राः / 'क्षीरशब्दादेयण, दधिशब्दाचेकण वक्तव्यः' क्षीरे संस्कृता क्षरेयी यवागूः, दन्नि संस्कृतं दाधिकम् / 'अन्यत्रार्थेऽपि क्वचित् यथाविहितं प्रत्यया भवन्ति' चक्षुषा गृह्यते चाक्षुषं रूपम् , अश्वेनोह्यते आश्वो रथः, दृषदि. पिष्टा दार्षदाः, उदुखले क्षुण्णः औदुखलः, चतुर्भिरुह्यते , चातुरं शकटम, चतुश्यां दृश्यते चातुर्दशम् इत्यादयः / ..