________________ (105) आर्याणी आर्या। क्षत्रियाणी क्षत्रिया। पुंयोगे तु आर्यस्य स्त्री आर्से, क्षत्रियी। हिमारण्ययोमहत्त्वेऽथे वाच्ये डीस्तत्संनियोगे चान् / महद् हिमं हिमानी, महदरण्यमरण्यानी / यवनाच लिप्यां यवनस्य लिपिः यवनानी / यवाद् दोषे दुष्टा यवा यवनी / द्विगोः समाहारात् / 2 / 4 / 22 / अकारान्तसमाहारद्विगोः स्त्रियां डीः स्यात् / त्रयाणां लोकानां समाहारः त्रिलोकी / पञ्चराजी / पात्राद्यन्तानां डीन पञ्चपात्रं त्रिभुवनं चतुष्पथम् / अकारान्तादिति पञ्चाग्नयः समाहृताः पन्चाग्नि, समाहारस्य नपुंसकत्वं इस्वत्वं च / त्रिफला इति स्वजादिपाठात् / धवाद् योगादपालकान्तात् / 2 / 4 / 59 / धवो भर्ता, तद्वाचिनोऽकारान्ताद् योगात् सम्बन्धात् स्त्रियां वर्तमानाद् नाम्नः परो ङीः स्यात्। गणकस्य स्त्री गणकी। प्रष्ठस्य स्त्री प्रष्ठी / शूद्रस्य स्त्री शूद्री / अपालकान्तादिति किम् / गोपालकस्य स्त्री गोपालिका / एवम् अश्वपालिका। सूर्याद् देवतायां वा / 2 / 4 / 64 / धववाचिनः सूर्यशब्दाद् योगात् स्त्रियां वर्तमानाद् कीर्वा स्यात्, तद्योगे आन् चान्तः / सूर्यस्य स्त्री देवता सूर्याणी सूर्या वा / अन्यत्र मानुष्यां सूरी।