________________ (102) धातुवर्नो य उदित् ऋदिच्च प्रत्ययोऽप्रत्ययो वा तदन्ताद नाम्नः स्त्रियां ङीप्रत्ययो भवति / भवन्ती / पचन्ती / पठन्ती / वा पादः। 2 / 4 / 6 / पादिति कृतसमासान्तः, तदन्तात् स्त्रियां डीर्वा स्यात् / द्विपदी द्विपात् / सुपदी सुपाद् / ऋचि पादः पात्पदेति निपातौ त्रिपाद् ऋक्, त्रिपदा गायत्री / द्विपदा / एकपदा / .. णस्वराघोषाद् वनो रश्च / 2 / 4 / 4 / णकारान्तात् स्वरान्तादघोषान्ताच्च विहितो यो वन्प्रत्ययस्तदन्ताद् नाम्नः स्त्रियां डीः स्यात् / तत्संनियोगे च वनोऽन्तस्य रः स्यात् / वनिति वन्-क्वन-क्वनिपां सामान्येन ग्रहणम् / उणवन् इति स्थिते 'वन्याङ् पञ्चमस्य' इति णकारस्यात्त्वे उकारस्य च गुणेऽवादेशे अवावा नरः, स्त्री चेद् अवावरी ब्राह्मणी / एवं धाधातोः धीवरी / पाधातोः पीवरी / दृश्वातोः मेरुदृश्वरी इत्यादिः / वा बहुव्रीहेः / 2 / 4 / 5 / बहुव्रीहौ तु वा स्यात् / प्रियावावरी प्रियावावा / ताभ्यां वाप् डित् / 2 / 4 / 15 / - मनन्तादनन्ताच्च बहुत्रीहेः स्त्रियामाब् वा स्यात्, स च डित् / सीमा सीमे सीमाः, पक्षे सीमा सीमानौ सीमानः / बहुराजा बहुराजे बहुरानाः, पक्षे बहुराजा बहुराजानौ बहुराजानः।