________________ टादौ स्वरे विकल्पेन पुंवद्भावभवनाद् प्रियतिसृणां उभयत्रापि सदृशम् / प्रियतिसृभ्यां प्रियतिसृभिः / प्रियतिस्त्रे प्रियतिसृणे प्रियतिसभ्यां प्रियतिसभ्यः / प्रियतिस्त्रः प्रियतिसृणः प्रियतिसृभ्यां प्रियतिसृभ्यः। प्रियतिस्रः प्रियतिसृणः प्रियतिस्रोः प्रियतिसृणोः प्रियतिसृणाम् / प्रियतिनि प्रियतिसृणि प्रियतिस्रोः प्रियतिसणोः प्रियतिसृषु / एवं प्रियचतुर्शब्दस्यापि / गृ कृपू इत्यादीनां धातूनां क्विपि इर् - उरादेशे गिर किरं पुर् इत्यादिशब्दानां स्वादिधातुत्वात् पदान्ते ' इति दीघे गी गिरौ गिरः / गिरं गिरौ गिरः / गिरा गीयों गीर्भिः / गिरे गीर्यो गीर्यः / गिरः गीया गीर्यः / गिरः गिरोः गिराम् / गिरि गिरोः गीर्ष / एवं कीः किरौ किरः। 'पू: पुरौ पुरः / धूः धुरौ धुरः इत्यादीनि / धकारान्तः समिध शब्दः- तृतीये वा प्रथमे च समित् 'समिद् , समिधौ समिधः / समिधं समिधौ समिधः / समिधा समिद्भयां समिद्भिः। समिधे समिद्भयां समिद्भयः / समिधः समिद्भयां समिद्भयः। समिधः समिधोः समिधाम् / समिधि समिधोः समित्सु / हे समित् समिधौ समिधः। भकारान्तः ककुभशब्दः- ककुप् ककुब् ककुभौ ककुभः / ककुभं ककुभौ ककुभः / ककुभा ककुब्भ्यां ककुभिः / ककुभे ककृब्भ्यां ककुब्भ्यः / ककुभः ककुब्भ्यां ककुब्भ्यः। ककुभः ककुभोः ककुभाम् ! ककुभि ककुभोः ककुप्सु / हे ककुप् ककुब ककुभौ ककुभः / दकारान्ताः त्यद्-तद्-यद्-एतदशब्दाः, तेषाम् 'आ देटः , इत्यत्त्वे 'लास्येत्यादिना अकारलोपे / 'आत् ' इति स्त्रियामापि