________________ 72 काव्यमाला। साध्यत्वप्रतीतौ व्यापारप्राधान्येऽध्यवसायः संभावनमभिमानस्तर्क ऊह उत्प्रेक्षेत्यादिशब्दैरुच्यते / तदेवमप्रकृतगतगुणक्रियाभिसंबन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा / सा च वाच्या इवादिभिः प्रदर्श्यते / प्रतीयमानायां पुनरिवाद्यप्रयोगः / सा च जातिक्रियागुणद्रव्याणामप्रकृतामध्यवसेयत्वेन चतुर्धा / प्रकृतस्यैतद्भेदयोगेऽपि न वैचित्र्यमिति न ते गणिताः / प्रत्येकं च भावाभावाभिमानरूपतया द्वैविध्येऽष्टविधत्वम् / भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणक्रियारूपत्वे षोडश भेदाः / तेषां च प्रत्येकं निमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशत्प्रभेदा तेषु च प्रत्येकं हेतुखरूपफलोत्प्रेक्षणरूपत्वेन षण्णवतिभेदाः / एषा गतिर्वाच्योत्प्रेक्षायाः / तत्रापि द्रव्यस्य प्रायः विषयस्य निगीर्णत्वाद्विषयिण एव प्राधान्यमित्यर्थः / साध्यत्वसिद्धत्वयोश्च समनन्तरमेव खरूपमुपपादितमितीह न पुनरायस्तम् / तत्रेति द्वयनिर्धारणे / अध्यवसाय इत्यादिशब्दैरुच्यत इति संबन्धः / एतदेवोपसंहरति-तदेवमित्यादि / यदाहुः-'विषयित्वेन संभावनमुत्प्रेक्षा' इति / प्रतीयमानायामिति / इवायप्रयोगाच्छब्दानुक्तत्वादूह्यायां न व्यङ्ग्यायामलंकारप्रभेदानां प्रतिपिपादयिषितत्वाद्यङ्ग्यभेदाभिधानस्याप्रस्तुतत्वात् / एवं वाच्या प्रतीयमाना चोत्प्रेक्षा भवतीत्यनुवादद्वारेण विधिः / सा चेति / न वैचित्र्यमिति / तस्य निगीर्यमाणत्वेनाप्राधान्यात् / प्रत्येकमिति जात्यादीनाम् / निमित्तस्येति धर्मस्य / तद्वशादेव हि प्रकृतगतत्वेनाप्रकृतोपनिबन्धः। हेतुखरूपफललक्षणमेवास्या भेदत्रयं जीवितभूतमिति तदेव विश्रान्तिधामतया पश्चादुद्दिष्टम्। जात्यादिभेदगणनं पुनरवैचित्र्यावहमपि चिरंतनानुरोधात्कृतम् / अत एव ग्रन्थकृता प्रातिपद्येन नोदाहृतम् / अस्माभिश्च नोदाहरिष्यते / एषेति। समनन्तरोक्ता। तत्रापीति / सत्यामपि समनस्तरोद्दिष्टायां भेदगणनायाम् / प्रायःशब्देन च हेतुफलयोः कुत्रापि संभवोऽस्तीति 1. 'अध्यवसायत्वेन' ख. 2. 'मेदयोरपि' ख.