________________ 120 ___' काव्यमाला। गर्भीकरोति / एवं चोत्प्रेक्षासमासोक्त्योरेकः कालः / एवं 'नखक्षतानीव वनस्थलीनाम्' इत्यत्रापि वनस्थलीनां नायिकाव्यवहार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव / एवमियं समासोक्तिरनन्तप्रपञ्चेत्यनया दिशा खयमुत्प्रेक्ष्या। * विशेषणसाभिप्रायत्वं परिकरः। ... विशेषणवैचित्र्यप्रस्तावादस्यह निर्देशः। विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः। अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्विषयः। एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थकं नाम / यथा'राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च / कारेणैवोत्प्रेक्षाया उत्थानात् / एवमिति। यथोक्तगत्येत्यर्थः / विशेषणेत्यादि / इहेति समासोक्त्यनन्तरम् / विशेषणानां चात्र बहुत्वमेव विवक्षितम् / अन्यथा ह्यपुष्टार्थस्य दोषत्वाभिधानात्तन्निराकरणेन खीकृतस्य पुष्टार्थस्यायं विषयः स्यात् / एवमेवंविधानेकविशेषणोपन्यासद्वारेण वैचित्र्यातिशयः संभवतीयस्यालंकारत्वम् / प्रतीयमानार्थस्य वाच्योन्मुखत्वेन प्राधान्याभावाद्गर्भीकारस्तदन्तःकृतत्वम् / अत एवेति प्रतीयमानार्थस्य प्राधान्याभावात् / प्रसन्नत्वं वाच्यस्यैव प्राधान्येन निर्देशात् / गम्भीरत्वं प्रतीयमानस्याप्यर्थस्य गुणीभावेन गर्भीकारात्। यत्र च प्रतीयमानं प्रत्युपसर्जनीकृतवार्थयोः शब्दार्थयोरवस्थानं स ध्वनेविषय इति (ध्वनिविदः / यदाहुः–'तत्परावेव शब्दार्थौ यत्र व्यङ्ग्यप्रतिष्ठितौ / ध्वनेः स एव विषयः' इति / अत्र च न तथात्वमित्युक्तं नायं ध्वनेर्विषय इति / ) अत एव नामाप्यस्य यौगिकमित्याह-एवं चेत्यादि / सोत्प्राशपरत्वमिति / तथा च राज्ञो जगद्रक्षितव्यमस्य पुनरनुजमात्ररक्षणासिद्धेरन्यदेव नाममात्रेण राज 1. 'निराकारेण' ख. 2. 'विशेषः' ख. 3. 'तस्य' ख. 4. 'प्रतीयमानमनुपसर्जनीकृत्वा शब्दार्थयोः' ख. 5. कोष्ठकान्तःस्थितः पाठः क. पुस्तके नास्ति. 6. 'परमिति' क. 7. 'राज्ञा' क.