________________ चितः / एवं ध्वनि संस्थाप्य तद्भेदानीषदुन्मील्य चित्रकाव्यभेदो दर्शितः। पुनश्च पुनरुक्तवदाभासादीनां पञ्चानां कक्ष्याविभागार्थ पौनरुत्यविधाः संख्याताः। / कतिपयेष्वलङ्कारेष्वालङ्कारिकाणां शब्दार्थभेदमूलको मतभेद इति तत्र तत्र स्फुटमेव तथापि सर्वस्वकर्तुर्विषयनिरूपणशेलीपरिचयार्थ दिमात्रमुच्यतेअयं बहुत्रालङ्कारविचारेषु युक्तायुक्तं परीक्ष्यापि प्राचामनुरोधेनैव सिद्धान्तयति / यथा पुनरुक्तवदाभासंशब्दार्थालङ्कारत्वेन सत्यापितमपि शब्दालकारेवेव परिणामयति / बहुत्र पुना खपितुरेव मतं स्वीचकारेति च जयरथो वदति (दृश्यतां विमर्शिनी पृ. 158) / -- अस्य प्रणेता उद्भटविवेकाख्यग्रन्थकर्तृराजानकतिलकसूनू रुचकापरनामा रुय्यकाचार्यः ख्रिस्ताब्दस्य द्वादशशतकपूर्वभाग आसीत् / एतन्निर्मिता ग्रन्थास्त्वेते-(१) अलङ्कारसर्वस्वम् (2) अलङ्कारानुसारिणी (3) साहित्यमीमांसा (4) नाटकमीमांसा (5) हर्षचरितवार्तिकम् (6) व्यक्तिविवेकव्याख्यानम् (7) सहृदयलीला (8) श्रीकण्ठस्तवश्चेति / एषु अलङ्कारानुसारिणी काश्मीरकजल्हणकवेः सोमपालविलासकाव्यस्य टीका / अस्थ निर्देशो विमर्शिन्यां जयरथेन रूपकालङ्कारे उत्प्रेक्षायां च कृतः (दृश्यतां पृ. 44, 71) साहित्यमीमांसाप्येतत्कृतैवेति स्वयमत्रोत्प्रेक्षाविचारे निर्दिशति (पृ. 77) जयरथश्च विभावनानिरूपणे तामिमामसार्षीत् (पृ. 160) व्यक्तिविवेकव्याख्यानेऽपीयं ग्रन्थकृता मर्यते (त्रिवेन्द्रम-संस्करणं पृ. 32) एवमुक्तस्थलेषु नाटकमीमांसा-हर्षचरितवार्तिकमिति द्वितयं चापि / अनयोरुपलब्धिर्नाद्यापि श्रूयते / श्रीकण्ठस्तवोऽपि नोपलभ्यते / सहृदयलीला तु काव्यमालायां गुम्फितैव। ................. * अथ साहित्यमीमांसायाः स्वरूपज्ञल्यै किञ्चिदुच्यते-इयं भामहदण्डि-वामनोगटप्रभृति-प्राचोऽलङ्कारप्रबन्धोपजीव्या प्रायेण तन्मयानुवर्तिनी चास्ते / किंच तत्तदलङ्कारवचनानि कचित्साक्षादुद्धरन्ती, कचिच्च तात्पर्यमनुरुध्य प्रसरन्ती तदुक्तिभिश्च स्वोकिं प्रमाणयन्ती दृश्यते / तदेवंभङ्गया प्रमेयान् संचिन्वती बाढं भावुकानुपरञ्जयति / अयमन्त्र मङ्गलोपहारः 1 अनन्तशयनग्रन्थावलौ मुद्रिता /