________________ काव्यमाला। - 'प्राप्याभिषेकमेतस्मिन्प्रतितिष्ठासति द्विषाम् / चकम्पे लोक्यमानास्ता भयविह्वलितेव भूः // ' - अत्र भूगतत्वेन भयविह्वलितत्वाख्यधर्मोत्प्रेक्षायां कम्पादिनिमित्तमुपातम् / अनुपादाने यथा-'लिम्पतीव तमोऽङ्गानि' इत्यादौ / अत्र तमोगतत्वेन लेपनक्रियाकर्तृत्वोत्प्रेक्षायां व्यापनादिनिमित्तं गम्यमानम् / व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्यदन्वेष्यं स्यात् / न णोऽन्यधर्मधर्मित्वं निगीर्यान्यधर्मधर्मित्वमवस्थाप्यते / अत एवात्र धर्मी भित्तिभूततया विषयः / धर्मिणं विना केवलस्यैव धर्मस्य व्यवस्थापयितुमशक्यत्वाद्यवस्थाप्यमानत्वे वा धर्मित्वमेव स्यात् / वस्तुतस्तु धर्म एवोत्प्रेक्षाविषयः / यन्निगरणेनाभेदप्रतिपत्तिर्विषयिणोऽवसीयते / स च निगीर्यमाणो धर्मः क्वचिदुपात्तो भवति क्वचिच्चानुपात्तः। 'प्राप्याभिषेकं' इत्यादावन्ये हेतूत्प्रेक्षात्वं मन्यन्ते इत्युदाहरणान्तरेणोदाह्रियते-'नवरोसदलिअ घणनिरवलंब संघडिअ तडिकडप्पव्व (1) / नरहरिणो जअइ कडारकेसरे कंधराबंधों // ' अत्र कन्धराबंधधर्मिणि सकेस. रत्वं निगीर्य सतडित्कटप्रत्वमुत्प्रेक्षितम् / कडारत्वं च निमित्तमुपात्तम् / निगीर्यमाणश्च धर्मो धर्मिगतत्वेनोपात्तः / लेपनक्रियाकर्तृत्वोत्प्रेक्षायामित्यर्थादाशङ्कितायाम् / एवं हि तमोलेपनमिवेति प्रतीतिः स्यात् / न चात्र तथेत्याशमाह-व्यापनादावित्यादि / निमित्तमन्यदिति तिरोधायकत्वादि / तेन तमसि धर्मिणि व्यापनादिधर्म निगीर्य लेपनक्रियाकर्तृत्वरूपो धर्म उत्प्रेक्षित इत्यर्थः / यदाह श्रीमम्मटः-व्यापनादिलेपनादिरूपतया संभावितम्' इति / यत्र च धर्मान्तरनिगरणेन धर्म एव धर्मिभित्तितयोत्प्रेक्ष्यते तत्र भित्तिभूतत्वाद्विषयरूपस्य धर्मिणः समनन्तरोक्कनीत्या गम्यमानत्वं न युज्यत इत्याह-न चेत्यादि / विषयस्येति / निगीर्यमाणोत्प्रेक्ष्यमाणयोर्धर्मयोर्भित्तिभूतस्य धर्मिण इत्यर्थः / न तु निगीर्यमाणस्येति व्याख्येयम् / तस्य ह्युपादानानुपादानाभ्यां द्वैविध्यं भवतीति समनन्तरमेवोक्तम् / तच्चोदाहृतम् / यथा वा-'यत्पुण्डरीक इव पार्वण एव वेन्दाविन्दीवरद्वयमिवोदितमेकनालम् / तत्पद्मरागनिधिमूलमिवाधिगम्य सम्यग्जितं नयनयोर्मम भाग्यशक्त्या // ' अत्र मुखादीनामुत्प्रेक्षाविषयाणामनुपादाना 1. 'भूतगतत्वेन' क-ख.