________________ नि:शेषसिद्धान्तविचार-पर्याये छाएइ अणुकुइए गंडे पुण कंचुओ असिवियओ। एमेव य उक्कच्छिग सा नवरं दाहिणे पासे // (गा० 1404) इति / गाथार्थो यथा-अणुकुंचिया अनुक्षिप्ता इत्यर्थ: / गंड इति स्तनाः / अहवा 'अणुकुंचिय'त्ति अनुः-स्वल्पं 'कुञ्च स्पन्दने' कञ्चकाभ्यन्तरे सविचाग: न गाढमित्यर्थः / गाढपरिधाने प्रतिविभागे विभक्ता जनहार्या भवन्ति, तस्मात् कञ्चकस्य प्रशिथिलं परिधानमित्यर्थः / सच कंचुगो दीहत्तणे सहत्थेण अड्ढाइजहत्थो, पुहत्तेण हत्थी, कच्छाए समीवं उवकच्छ वकारलोप काउं तं आच्छादयतीति उक्कच्छिका एमेव य उक्कच्छियाए प्रमाण वाच्यं / सा य समचउरंसा सहत्थेण दिवड्ढहत्था उरं दाहिणपासं पट्टि च छायंती परिहिजइ, खंधे वामपासे य जोत्तपडिबद्धा भवइ इति गाथार्थ: / अक्खा संथारो य एगमणेगंगिओ य उक्कोसा / पोत्थगपणगं फलग बिइयपए होइ उक्कोसा // 1416 / / समोसरण-अक्खा / संथारगो एगंगिओ अणेगंगिओ य / फलगं जत्थ पढिजइ, मंगलफलग वा जं वुड्ढवासियो / एस बिइयपएण उकासो उवग्गहिओ / - वासत्ताणे पणग चिलिमिलिपणग दुगं च संथारे / दंडाईपणगपुण मत्तगतिग पायलेहणिया // 1414 // गाथार्थो यथा-वासत्ताणे पणग-वाले सुत्ते सुई पलास कुडसिसगछत्तए य / वाल:-कम्बलः. सुत्ते पटी, शूची तालपत्राणां, पलास छत्रं, कुडसिसगछत्तय, सिरिवन्नि खुंपकं / चिलिमिलीपणग-पोत्ते वाले रज य कडग दंडमई / संथारगदुगं-झुसिरो अज्झुसिरो य / दंडपणग-दंडे विदंडे लट्ठी विलट्ठी नालिया य / मत्तयतियं-खेल काइय सन्ना य / मुहपोत्तिगरयहरणे कप्पतिग-निसेज-चोलपट्टो य /