________________ निःशेषसिद्धान्तविचार-पर्याये स्कन्धक्षणिकवादप्रतिषेधार्थ / गोणसमृगादि-गोनसमृगादि / चक्कय रदंडगो-कुम्भकारदण्डो हि मृत्तिकासवलो भवति / तृतीयदशायांकालियाए रात्रौ / “अगारगं वा भुंजमाणस्स' भक्तरुचिं विनेत्यर्थः / 'ओसन्ने सवपयाणि वि' अवज्ञादीनि कार्याणि / संघट्टित्ता नाणुजाणेह-न अणुजाणावेइ। चतुर्थदशायां-यथा उपगृहातीति उपग्रहःपरिपालनं 'दवपलित्थयस्स' त्ति द्रव्य-शरीरं / 'गोहि गोमिओ' इति / गोभिर्गोमान् गोसङ्ख्यां करोति / 'छप्पन्नं पंचसंजोगा सवत्थ बत्तीसं बत्तीसं भंगा' इति पञ्चकसंयोगा: षट्पञ्चाशत् भवन्ति इत्यर्थः / 'अहवा बहुस्सुओ अभिंतर-बाहिरएहि' इति स्वसमयसूत्रं परसमयसूत्रं चेत्यर्थः / 'चित्रं बह्वर्थयुक्त' इत्यत्र छेदः / 'लिहइ पहारेइ गणेई' त्ति / पाहाडे गणेइ इत्यर्थः / पञ्चमदशायां तु 'जहा तीसे कम्मकारियाए घुसलतीए महत्तरघूयं जायइ' इत्यादि कर्मकरौं काचित् घुसलंतीविरोलंती पादाधी न्यस्तद्रव्यमाहात्म्यात् स्वकीयपुत्रार्थ महत्तरस्यठकुरस्य सत्कां पुत्रीं याचते इत्यर्थ: / कभल्ले गोवेइ कभल-कूर्मकाराटिः। मिच्छादसणसल्ले आयजोगीणं' ति / एतन्निवृत्तये आत्मनो हितास्तेषां / षष्ठयां यथा-सीहपुच्छिज्जति-यथा सिंहस्य मैथुने लिङ्गच्छेदः स्यादाकर्षत: / थामियाणं-बलिष्ठयोः छिन्ननेत्री भवइ-छिन्नलिङ्गो भवति / एवं तस्स पुत्तयाछेतु पोत्रा इत्यर्थ: / सप्तम्यां तु 'सभिक्खुए य अहिगारो' इति / सभिक्खु अध्ययनं दशकालिके / 'वेयावकिलंता अभिन्नरोमो य आयासे' इति / अवश्यकर्तव्ये अभिन्नरोम इव / 'संकगहणे इच्छा इत्यादिकं पच्छित्ते आएसा संकिय' इत्यादिना व्याख्यातमेव / का दुणु इमस्स इच्छा अभितरमहिगउ जीय-का इच्छा अस्य साधा: यया इच्छया मध्ये प्रविष्ट इत्यर्थः / 'असुइणा वागाए किंचि सउणगाइणा' इत्यादि शकुनिगृहखरण्टित: समुद्देशे च