SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ निःशेषसिद्धान्तविचार-पर्याये गत्वा पारणं विधेयम् / अथ वृष्टिः ततो हेमन्तस्य पञ्चसु दशसु वा दिनेषु पर्युषितेषु-गतेषु गमनं विधेयं / तत्रापि यद्यन्तराले पन्थानः साण्डा यावत्ससन्तानका भवेयुः, न च तत्र बहवः श्रमणब्राह्मणादयः समागताः समागमिष्यन्ति वा / ततः समस्तमेव मार्गशिरं ब) यावत् तत्रैव स्थेय, तत ऊर्ध्व यथा तथाऽस्तु न स्थेयम् / (इत्याचारे)। तित्थगराण भगवओ पवयणपावयणि अइसइड्ढीणं / अहिगमणनमणदरिसण कित्तणसंपूयणा थुणणा / (आ० 330) .. गाथार्थस्तु प्रवचनस्य द्वादशाङ्गस्य प्रावचनिकानाम्-आचार्यादीनां तथाऽतिशयिनाम्-ऋद्धिमतां यदभिगमनं, गत्वा च दर्शने तथा गुणोत्कीर्तनं, सम्पूजनं गन्धादिना, स्तोत्रैः स्तवनम् इत्यादिका दर्शनभावना इत्यनया आचारनियुक्तिगाथात: गन्धपूजा गुरोरभिगमनं च समर्थ्यते / 'जे से गिम्हाणं चउत्थे मासे अट्टमे पक्खे आसाढसुद्धे तस्स णं असाढसुद्धस्स छट्ठीपक्खेणं हत्थुत्तगहिं न क्खत्तेणं जोगमुवागणं' इत्याद्याचारालापकेन चतुर्दशी पक्षान्तो न भवति / __ " तेणं वहूई वासाइं समणोवासगपरियायं पालइत्ता छण्हं जीवनिकायाणं सारक्खणनिमित्तं आलोइत्ता निंदित्ता गरहित्ता भत्तं पञ्चक्खाइत्ता अपच्छिमाए मारणंतियाए संलेहणाए झुसियशरीरा कालमासे कालं किच्चा तं सरीरं विप्पजहित्ता अञ्चए कप्पे देवत्ताए उववन्ने वीरमायपियरे इति शेषः” इत्यनेन आचारसूत्रालापकेन आलोचना श्रावकाणां भणिता / सूत्रकृत:-जे धम्मलद्धं विणिहाय भुंजे वियडेण साहट्ट य जो सिणाई / जो धोवइ लूसयइ व वत्थं अहाहु से नागणियस्स दूरे //
SR No.004392
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherJainanand Pustakalay
Publication Year1973
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy