________________ नि:शेषसिद्धान्तविचार-पर्याये . . फेल्लस्स-दरिद्रस्य / इक्षुकरणे-इक्षुक्षेत्रे / 'पिटकादिषु' ग्रन्थविशेषः / वरडाइ गंछकादि 'महाजण-पाउम्गाणि' त्ति / महाजनी-गच्छः / डिंद्रियबंधो-गर्भाधानं / 'ठाणं गाहेइ' आसनं कोविं-योनि: / 'भांड छिन्नेण' लिङ्गेन / पडिगमणाइ-व्रतमोचनादिकं / सिरिमदिरि-अवाच्यसेवनं / दिटुं तो तूहे पडिसेवियाओं तूह-अवाच्यं / वद्वओईश्वरपुत्रः / 'करगया तरंगवइमाई' करगया-कथाविशेषः / अह-नारा एइ-न प्राप्नोति / अंतरवई पउमावई-गर्भवती। 'सेसं च पणयं अणायरणजोगं' षण्णां मध्यात् प्रथम वर्जयित्वा शेषा: पञ्च ततः पञ्चक / 'पुरिसो य उग्गमंतो' इति / वस्त्रोत्पादको नरः / भाष्ये-'पच्छायतिगं उमाहो' इति उग्गहो-पात्रं भाष्ये-'फुडियविविच्चिनहंगुलेि' इति / विगिचिया-वातः / 'लेवाड अरह सारियरक्खट्टा गेण्ह सोहण' इति / सारियरक्खट्टा-सागारिजनरक्षार्थ / 'ससरक्खाए पुढवीए अवेसणिया भरिज्जंति' अवेसणिया-वृषणा: / लाडपरीवाडीर-लाइवाचनायाम् इत्यर्थः / 'दुगचउभंगाइ चारणिया' इति द्विकसंयांगे चत्वारः. त्रिकसंयोगे अष्टौ इत्यादिकम् / भाष्ये-'वासाजोगं तु अंग वासं' इति वासं-क्षेत्रं / 'बार समाओ तत्तिय' त्ति द्वादशवर्षाणि तावन्ति / भाष्ये-'भंगपमाणायामो-विस्तरः / ' भाष्ये-'सुत्तं बार समाओ तेत्तियामेत्ता य अत्थो वि' इति द्वादशवर्षाणि सूत्रम् / भाये'निक्खमणं खलु सरए' इत्यादौ निक्खमणं- निर्गमः / भाष्ये-'इयरं थीबालवुड्ढाई' इति / इतरं-प्राकृतं / भाष्ये-'मीसेइ कोलिपयसं वा' कोलिकपानं / 'गज्जमि य पयसंखा' गधे पदसख्या / 'अन्तो वि होइ भयणा ओमे' इत्यादिगाथायां अन्तः-मध्ये गच्छस्य वसतामपि भजना, यथा-अवमस्य वन्दनं प्रायश्चित्तापत्रस्य च संयत्याध सेहस्य च न वन्दनं देयं / 'बाहिं पि होइ' इति / बहिरपि गच्छाद