________________ कल्प-पर्यायाः योऽनुमतिर्मा भवत्विति / जह न होइ से मन्नु-अपगधः / कुलाइकज्जेसु जहा अभिवायणे' इति / राज्ञा धिग्जातीयोनां प्रणामकरणे / फेज(टा)वंदणपणं-खमासमणेणं / 'व्रतसमितिकषायाणां आर्या' इति / 'व्रतसमितिकषायाणां धारणरक्षणविनिग्रहाः सम्यक् / दण्डेभ्यश्चोपरमो धर्मः पश्चेन्द्रियदमश्च' इत्यार्या ज्ञेया। अकयमुह! फलयमाणय जा ते लिक्खंतु पंचग्गा' इति / हे ! अकृतमुख ! मुर्ख फलकं आनय यावत्ते लिख्यन्तां पंचगा-पञ्चाक्षणि / 'संघियकड्ढणे' त्यादौ संहिता प्रथमं ततः कर्षणं / भाष्ये-'भइणिं अवतासिंता' इति आश्लिष्यमाण: तं चेव मज्झ सक्खी' हे पञ्चक्खमेव साक्षी। कोई अच्चा-प्रतिमा, 'सच्चेव चिईकया छिबिउं' ति / सा चैव प्रतिष्ठिता प्रतिमा कृता मस्तकेनापि स्प्रष्टुं शङ्कले / न पुविपुत्ता-न पुत्रपौत्रका: न उ विउत्तान पुन: वियुक्ताः / 'मंदक्खेणं न तस्स' त्ति / लजया। दिज्जते वि तया णेच्छिऊण अप्पेमु य त्ति नेऊणंति / दीयमानमपि तदा अनिच्छ्य अपीयष्याम इति ज्ञात्वा / भच्छा-गता: / 'दिन्नो भवविहेणेव एस नारिहसिणे न दाउं जे' इति / णेऽस्माकं नाहसि-न दातुमपि अर्हसि / कि पुण मन्नुप्पहरणेसु मन्युप्रहरणेषु / जतियकयं वायन्त्रितकृतं वा / असामाणियत्तणेणं न याति-अन्यत्र गतत्वेन / असत्ते-इंदखीलाइए, यत्र इन्द्रकीलादिकं भवति तत् क्षेत्रं न कस्यापि आभजने इत्यक्षेत्रमुच्यते / भाष्ये-'दटुं व अचक्खुस्सं' अप्रियं / 'निहिट्ठसंनिअब्भुवगएयरे अट्ट लिंगिणो भंगा' इत्यत्र निहिट्ठसंनिअब्भुवगय इति. पदत्रयस्याष्टौ भङ्गाः / माउम्माया य पिया भाया भगिणी य एव पिउणावि / भायाइ पुत्त-धूया सोलस छक्क च बावीसा' // इति गाथाया अर्थो-यथा मातुः सत्का माता, पिता, माता, भगिनी एते चत्वारः, पितुरपि चत्वारः इत्यष्टौ, तथा धातुः