________________ निशीथचूर्णिपर्याया: इत्यादिका भावना कार्या / दुट्टाई दुदाता सिंसवादि शिंशपा / 'रयणहरणं दंडियं' वृत्तां, 'सबिट वा लाउयं' सवृन्तं तुम्बकं / 'सड्ढीयरो' भागिनेय: महागिरेः / 'कोसंबाहार' कोसंबदेसं / 'साइहि वि सिटुं' कथितम् / 'अंधा मिला य' देशविशेषा: / 'ओयविया' साधिता:। 'रहा गुजागे' रथयात्रायात् / वइदिसा उज्जेगी / 'पूइया' कंदोइया / भनु' भजिऊणं / 'पोरप्पमाण' अंगुष्ठपर्वणि अङ्गुलिकायां दत्तायां यत्स्यात् / 'उंडया' मलग्रन्थयः। अणायचज्जाए-अज्ञातचर्यया / 'जलहर पलंबणे' ति, दोभावा / बाहिरनिसेन्जाए' ति, उपविशन् पादपुञ्छनेन / 'अवसबाइ' ति, अपसव्यादि वामावर्तादीत्यर्थः / 'मुंजपिच्च' मित्येकं पदम् / अंचियं-पूजितम् 'आउग्गहाउ परेण' यत् हस्तेन न प्राप्यते / वलवा-वेसरी 'अड्ढोकंतीए' गृहीतमुक्तन्यायेन / सिज्झिलिया-गुरुभगिनी। पभायवरिसे प्रभाते वर्षे वर्षाविरमे / संजोगमवेक्खइ मुखौष्ठादिम् / 'उस्सद्ध सवाउ-वीसइभाग सहिय' ति / सर्वायुषोविंशतितमभागेन सहितम् / “पाणाइणामलस्स'त्ति, पाणं / 'तंतुम्गयं' अभिनववस्त्रम् / 'गोमिया' आरक्षका: / नो पलिंधइ परिहइ। 'आचूला' अवचूला: / 'कायाणि' मणिप्रभारत्नतडागजलरक्तानि 'द्रते वा काए' काचे / 'दुगुल्लाउ अभंतरहिते' इति, पूर्वोक्तात् वृक्षविशेषात् प्रधानपट्टसूत्रे इत्यर्थः / 'कोयवोवक्खोओ' वक्खा रूढा / पारसासंज्ञा: कम्बला: / 'वग्याइणं चित्तगचम्म' एकार्थे / भाष्ये 'आहारमंतभूस' त्ति, अन्तर्भूषा इत्यर्थः। 'भली-घरकहणं' यथा विष्णुमल्लिना हत: तादृशं च तीर्थमस्ति सोमनाथे / 'कूरचारगो' नाम राया संवठंतमि उच्चाले / संवट्टे-नवावासे / 'कप्पुवरि' कम्बलोपरि। 'वारवारगेण' वेलया वारया। 'चड्डगा' कमढगा। 'ओमेण' क्षलकेन। 'तया विसाइणा' त्वचा। 'उदित्तगादि' पलीवणाइ / 'पडालीए' पत्राडीए।