________________ द्वितीयः खण्डः खरण्टितं / 'खयं वा'-क्षतं वा' / गंध-वासलक्षणं / 'असंनिहियऽपरिगहे'-अपरिग्रहेषु / 'अड्ढोकंतीए' गृहीतमुक्तन्यायेन / 'पायावञ्चपरिग्गहे' पातिपरिग्रहे। 'धरणिपुत्तो'-कुम्भकारः उड्डो वा। 'मायगुन्गुलियाणं भौता:-भस्मिका: / सेहासिहेति लोकरूढा / कारण-काउडीए / 'आइमा चउरो' दंडादयः। 'मच्छियडोलाइ'ति, डोला:-तिड्डाः / उक (उज्झं) खणी-सजलवाउली / 'अंतोबहि कसिण इयरं वा' इति, कसिणं-प्रधानम् अन्तः, इतरम्-अप्रधानं वाहः / पासगं विलं-नकयं / 'धुयावणं' दयावेइ' मोल्लं / 'परिघट्टणं नमायण' बहिर्गतान्तर्गतत्वकमलाद्यपसारणम् / 'एकैकवचनं निगमनवाक्यमाहु' रिति / दादिकमेकैक न तु जघन्यादि / सुत्तद्धति / चतुः-सूत्रेभ्यः सूत्रद्वयं व्याख्यातमित्यर्थ: / किन्तु अपजत्तियं-लघु / मुद्दियावन्धस्थापना यथा xxxxxxxxxxxxx / नावाबन्धस्थापनाwv / कुयवा-घरकोउ जटिलकंवल: / 'ओझाइयया परिहरिया'दुर्वर्णत्वं परिहतं भवतीत्यर्थः / स्वखाइग्नु' रव:-कणिका तस्या अक्ष:-चालनिका / 'पयालणी कसा' तस्या: सेवनी / निभंग:पट्टिया उट्टणी / दुक्खीला-पाणहसेरणी / एगखीला-वहंतसेवणी / गोमुत्ता-कंथाइषु / झसडा-खजूरी / 'विसरिया सरडो भन्नई' गाण सीवणी भन्नइ / अतजाएणं गंजा-सीवयेत् / 'घरधूमे सुनिबंधो तज्जाइयसूयणट्ठा कओ' इति सूत्रे गृहधूमग्रहणं तजाइयस्स-कुष्ठस्य सूचनार्थ कृतम् / 'पाणगपुरीसं'ति, सुरापायिविष्ठा / पडियाणिया-थीगलं / फुडयं संठवेइ-चुल्येकादशः / 'एष एव गतार्थो रन्धनकल्पेषु' इति, एवं स्थितार्था प्रतितिव्या / काले वासति-वर्षति / 'वग्धारियवुठिकायंमि' प्रचुरवृष्टिकाले / उत्तणेसु-उत् ऊर्ध्व तृणेषु / ओसाए-अवश्यायेन, विसुयावेइउम्गवेइ / 'पुवे अवरंमि यत्ति भाष्ये, उत्सर्गपदे अपवादपदे च /