________________ 17 द्वितीयः खण्डः मासपायवे-मासपादपे / धाराधरणट्याए-गगांधाराधरणार्थम् / सामिागह-स्कन्दकगृहम् / 'वालगांते कुडियगीवाए'त्ति बालगंपुच्छं तदन्ते / महसेणं-स्कन्दकं / 'ओलंपियं' सिंटितं हारितं 'जंबुपहि छाएहि' बुभुक्षितैः / महिसिछिप्पा पुंछ / 'उदग्गभोयणमं डॉलत्ति उदग्रा-संपूर्णा परिवेस परिचियं राहुणा ग्रस्यमानं / 'सहोढपच्चुत्तप्पयाणं'ति, सलोद्रचौरस्येय उत्तरप्रदानं / आमंति इत्यादिकं / दिसावहार वा-शिष्यापहारं / भूमियं-थवियं / कुडमुहो-कंठओ / 'न खेत्तिएसु' परक्षेत्रिकसाधुषु / 'सामछण कोभत्त'मिति भाष्यवचने सामच्छण-पर्यालोचनं / सिद्धपुत्तो-मुक्तवत: / 'देवद्रोणी जाय'त्ति यस्यां पार्श्वस्थादयः अर्हतामादानानि भुञ्जते सा देवद्रोणी / जोगच्छित्ति / गिहत्थेहि-अधिकारिगृहस्थैः / आसुकारिण:विनाशका: / 'नकुलद्यादि औषधं' नकुला-औषधी महिष्यादीनां वातापहरणार्थ दीयते / 'तचणिगि रत्तपडी' परिवाजिका / 'सापज्झिया समोसइया' प्रातिवेशिका इत्येकार्था: / तइओ नपुंसगवेओ-स्त्रीपुरुषाभिलाषलक्षण: / अणुठोभगो-ओष्ठहीनः / 'पुवणियं तु कारगगाहा' इति, उक्तगाथेयं ज्ञेया। कम्मिवि निओएआवसथे / 'न सुटुप्पगासे' अल्पप्रकाशे इत्यर्थ: / 'सगो ताओ पारंचिएवि करिजा' नि:सारयतीत्यर्थ: / 'नीए वासे सेवेज' स्वजनानित्यर्थः / 'खड्डाकुमा(सा)रो' इति / जत्थ पोल्लारभूभीए पाओ खुप्पइ एस कुमारः / अकालघायगो गर: / 'झरणे तकितपरंपरओ'त्ति, बिन्दुपाते मक्षिका याति, तस्यां घिरोलिका, तस्यां तु मार्जारी इत्यादिका ज्ञेया / 'सञ्जक्खयाओ' सद्य: क्षतानि / 'उक्कोडुयं सूल' कादाचित्कं / 'अग्गिए वा वाहिमि'त्ति, भस्मक: 'उद्दद्दरे सुभिक्खे' धान्यसंभृत कुशूले सुभिक्षे आपिवनं / 'अईयत्तीपहिवा'