________________ नि:शेषसिद्धान्तविचार-पर्याये जाणुकोप्परेहिति / वाशब्दात् प्राप्तजानुकूपराभ्यां जा धरए जाईत्ति भवति / 'सूलाइ तावेउ'ति / शूलादिकां व्याधि तापयित्वा / विलेवी-जवागूः / 'तेण वा अप्पमाणे' अपूर्यमाणे इति भावः / खद्धन्गिणा-प्रचुराग्निना / 'ते पुण लोए चुंपा(चोप्पा)लया भणंति' जालिकायुक्ता भित्ति: / तु मुरुली वसुलीति प्रसिद्धा / 'सिय अभिप्पाओ' स्याद् इत्यर्थः / सवरिवायस्स-रात्रिवातस्य / फिडिया-च्युताः / 'एयस्स चिरायणगाहापायस्स' चिरन्तन-- गाथापादस्येत्यर्थः / 'अगीएसु विकरणाणि काऊणं'ति / विकरणानिछेदनानीत्यर्थः / 'प्रयात: पंथेत्ति / 'प्रयातुमारब्धः / पलूगस्सथलही / 'सिइ(मित्ति)फलगाण'त्ति / निश्रेणीफलकानाम् / 'अजयं परिहरंतो' भुजान:। भत्तट्ठाइकरणनिमित्तं-भक्तार्थादिनिमित्तं / निवजाति-शेरते / भुइ ददति / / भस्म इत्यर्थः / 'धन्नकारित्ति / भ्रमरिका यासां गृहाणि भित्त्यादिषु दृश्यन्ते / 'न रयत्ताण विकप्पणाऽवस्थाप्येति / न रजस्त्राणे निक्षिप्य निरीक्षणीयाः / 'सहिणा सत्तुगा'श्लक्ष्णा: / ऊरणीया-ईलिकाः / 'जइ उउवासासु संसत्तावि वसही पुवाभिहियपमाणेणेव असंसत्ता भवइ त्ति / यदि ऋतुबद्धवर्षासु संसक्ता वसति: पूर्वाभि हतप्रमाणेनैव प्रमार्जिता सती असंसक्ता भवति तदा तावन्मात्रैव वसतिः प्रमार्जनीया / 'अणंतरीयं पाउणि तहिं संकामेति'-अ(न्वं) तरवस्त्रं प्रावृत्य वाह्यसत्का: चटन्तीत्यर्थः / 'पिउडं पुणं उज्झ' किल्विषं कचबरी गवादीनामुदरोदभवः / 'मज्झत्थपुरिसधन्नमवणं'मीयते धान्यमित्यर्थः / सरिसवावणं-युगपद्वपलम् / 'परिपूय परिसोहिय' सर्वमलापनीतानीत्यर्थ: / वालुगं-कोटीभिडकं / डोवेहि-मिठिलेहि / गोदहा-नटाः / 'पयंगसेणा इव भूबिलाओ' यथा पतङ्गसेना भूविलात् निर्गच्छति / तेणम्हि उच्छित्ती-तेनास्मि उत्रासित: / तिलचलणी-तिलपङ्कः /