________________ निःशेषसिद्धान्तविचार-पर्याये वैतालीयं र्लगनैधना: षडऽयुपादेष्टौ समे चल: / ' न समोऽत्र परेण युज्यते नेतः षट् च निरन्तरा युजो: // अंशकान् न्यस्य ततो मात्राभिर्वैतालीयलक्षणं ज्ञेयम् / अर्थस्तु-लगरगण-लघुगुरवः सर्वत्र निधने कार्या: षट् च कला: अयुक्पादेविषमपादे, अष्टौ तु मात्रा: समे पादे कार्या: / तथा ल-लघुः समःसमपादोदर्भबो न परेण युज्यते लघुना सह, न इतो हेतोः षट् निरन्तरा लघवः कार्या युजो.-समपादयोरिति वैतालीयलक्षणार्थ:। समीतरुपत्र:-समीतरुपत्रवत् स्तोकमुपाय॑ते पुण्यं शाकतरुपत्रवन्च बहुतरं पातं गच्छति / उत्प्रोत्क(क्ष)ण:-आभाषकः / कुक्कटसाध्यःमायासाध्यः ‘दंडकलियं करिता' इत्यादिगाथार्थो यथा-दंडकलियदण्डरीतिं कुर्वाणा: / यथा कोलिकदण्डे सूत्रं उद्वेष्टयते निखिलमपि तथा आयुरुद्वेष्टयन्त: वासरा प्रयान्तीत्यर्थ: / कण्हस्स पिउच्छापितृष्वसा / पियपुत्तभायकिडगा-कृतकचात्रादिव्यपदेशतः पते प्रच्छ-' नपतय इत्यर्थ: / 'न य तुप्पिज्जइ घयं व तेलं वा' न तुप्पिजइन चोपडिजइ / टकवस्तुल इति नाम / 'लोहिकुंथुरूवाई' ति / लोहिकुन्थवो-जन्तुविशेषाः समवयरमाणा-आश्लिष्यमाणा: ।क्षाद्रणचूर्णविशेषेण / सौंडीयम्-आपद्यऽविषण्णता / द्वितीयश्रुतस्कन्धेडिब:- परानीकशृगालिका भयमित्येकार्था: / डमर-स्वगष्ट्रक्षोभः / पुष्करिणी-तडागरूपा / धर्मलाभादिकं द्रम्मादिकम् / थूरियाटका: खुलुका इति जङ्घाद्यवयवविशेषाः / दशद्धि गुजो माषः / (खड्ग) खेटको-असिफरको / खर्रावशदमभ्यवहार्य-सुकुमारिका मोदकादि / अर्भक:-बालः / कुहणककन्दुकादयः-प्रत्येकवनस्पतिविशेषा: वर्षाछत्रादयः / गंडी-अहिरणि काष्ठम् / अब्भवालुय-अभ्रकमिश्रवालुका / अध्ययने ४-अपूर्वाया अभावात्-अपूर्वजीवोत्पत्तरभावात् / अध्ययने ६-अत्यङ्गानि-प्रधानानि / 'संसारमोचकादीनामपि' इति / ये