________________ द्वितीयः खण्डः / पर्याया लिख्यन्ते यथा- आचारे शस्त्रपरिज्ञायाः उद्दे० ४मुक्तकं-मुत्कलम् / उद्दे० ५-ज्योतिष्मती-कांगुणी। ‘मरणदुक्खमाभा' इति अभयमित्यर्थः उद्दे० ६-'संवर्तितलोकप्रतरासङ्ख्येयभागवर्ति प्रदेशराशिपरिमाणाःत्रसपर्याप्ता:'। एतच्च मानं स्वावगाहनया द्रष्टव्यम् अन्यथा विरोधप्रसङ्गात् / गुदकीलिका-हरिस / शीतिका-ऊटिका / सामिदग्धनगरम् - अर्द्धदग्धम् / केसराणि - कुङ्कुमकेसरव्यतिरिक्तं हट्टद्रव्यं समाप्तं प्रथमाध्य्यनम् / द्वितीयेऽध्ययने प्र० उद्दे०-स्मात्पदरूपं यत्सयं (यदव्ययं) तेन लाञ्छिताः / जातिरसः-सहजरसः / हृषीकानि - इन्द्रियाणि / कलम्बुकापुष्पंकाहलिका / न ताव रिकी-न निराकुलः / उद्दे० २-मुक्तोली-मोट्टा / उ० ५-सिता-शर्करा / अवस्कन्दादिना-धाटीप्रभृतिना / तृतीयाध्ययने उद्दे० २-कालप्रष्ठादय:-म्लेच्छादय: / त्रपुषीफलनिबन्धनं-कटुकककटीविण्टम् / अध्ययने 50 उ० 1- देशे आम्रवृक्षः वेणुर्वा' त्वक सारत्वादनयोः / कुरुकुचादिभि:-गण्डूषैः / कल्कतपसा-शठतपसा / उ०२-पस्य वत्वं-पकारस्य वत्वम् / चकति-बिभेति / स्तेनकुलिङ्गादीनां-चौरकुलिङ्गादीनां / उ०४-जाम्बाल.-मूत्रपुरीषोद्भवं कदमम् / गदागदकल्पस्य-मान्द्यौषधीकल्पस्य / 'जहा दियापायमपक्खजायं' इत्यादि-गाथार्थो यथा-दियापायं-द्विजपातम्, अजातपक्ष स्वाश्रयात् उत्पतितुकामं तं पक्षिणं, अचाइया-अशक्नुवन्त, तरुणं-बालम् / अवील:-तम्बोलः। अनपाचीनमार्ग:-उत्तममार्गः / अधीतान्विक्षिकीकस्य अधीततर्कादिविद्यात्रयस्य / षष्ठाध्ययने उद्दे० १-एकान्तरिते-एकेन 'उयरिं चे' त्यनेन पदेनान्तरिते मूई (यं चेत्यस्मिन् पदे मूक इति शेयम् / विच्युशब्देन कृकलासाकृतयः जीवा उच्यन्ते / अम्बरीषाभाण्डः / उ०२-'अपरिमाणाये' त्यव्ययं दीर्घकालाथै यथा चिरायेति / दीप्तजिह्वादय:-शृगाल्यादयः / उ० 3