________________ 22 नि:शेषसिद्धान्तविचार-पर्याये पायपमजण 1 निसीहिय 2 अंजलि 3 दंडुवहिमोक्खण 4 विहिणा / सेाहिं च करिति तओ उवउत्ता जायसंवेगा // 311 // . एवं च पडुप्पण्णे पविसओ य तिण्णि उ निसीहिया हुति / अग्गहारे मज्झे पवेसणे पायऽसांगरिए // 312 // एलुगा-उंबर / तोडामा-ठाणाओ / यतेरे कस्मिन् पात्रे भक्तं द्वितीये पात्रे जलं ग्राह्य, तृतीये तु मात्रके संसक्तभक्तादिशुद्धिः / ओलंबयं-मात्रकं / ओगाहणय-पात्रं / प्रतिसेवना-लघवः प्रथम आलेच्यन्ते, तते। गुरव इति लक्षणा / पुनरकरणरूपा विकटना तु आलोचना / कारिकादीपिथिका-योगात्सर्गादिका / अकारकदोषः अपरिणतिदेोषः अप्रावृतोपघात इति पश्चाद् भाग: अप्रावृतो यत इति पृष्ठावलोकनं कार्यम् / 'चउरंगु उमप्पत जाणु हेडाऽछिवावरिं नाभि / उनओ कोप्परधरिय करेज पट्ट व पडलं वा' // 318 // भिक्षाकायोत्सर्गे नमस्कारः / 'जह मे अगुगाई कुजे' त्यादि गाथा वा / इच्छेज म इच्छेज व तह वि य पयओ निमंतए साह / परिणामवियुद्वीप निजरा है।अगहिर घि' // 346 // लाटपन्जिका-वचनमात्रम् / धम्म कहण्ण कुज्जं संजमगाह च नियममो सके / पदहमेत्तं वऽण सिद्धं जजमि तिमि // 352 // भावाऽऽसण्णा-असहत्वं / 'ओगाहित्ता पाणयं गिण्हइ' त्ति / मात्रकम् अवगृह्य / महति वैकिये इन्द्रिये-लिङ्गलक्षणे / तत्रान्यत्र वा पुञ्छेत्अधः स्थानिका निर्लेग्नं कुर्यात् / मत्ता विलोहावगनिमित्त लूहेवं इति शेषः / तृतीयपौरूष्यां 'घ्राणाशासि' नासिकायां स्युरित्यर्थः //