________________ 208 2 स्तुति-संग्रह श्रीदीपमालास्तुतिः (शिखरिणीवृत्तम् ) - गतो भावोद्योतः परमविमलज्योतिरधुना, ततो द्रव्योद्योतं भुवि वितनुमस्तस्य विरहे / इति प्राज्ञैरष्टादशभिरजनीजानिभिरहो, . . कृता दीपालीयं जयति जयदा. वीरजपतः // 1 // न मे कामैरर्थः परमसुलभैरर्थनिकरैः, कृतं राज्येनाऽलं सृतममरलोकधिविभकैः / अनाप्तां संसारभ्रमणमतिभिर्मानवगणे,लभेयं दुष्पापां जिनपपदपद्धेषु वसतिम् // 2 // श्रुते श्रोत्रानन्दः परममनुभूतेऽघविलयो, मनःशुद्धिाते विमलवचनो यत्र पठिते। भवेत्सेवायोग्यो विहितवरसेवे च मनुज,स्तमानन्दोबोधं जिनपतिकृतान्तं प्रणमत // 3 // धृतश्रद्धा संघे विहितविनया वीरविभवे, भवे सौख्यं दात्री जिनवरवचोबद्धमनसाम् / परा सम्यग्दृष्टिः सुमतिजनसंतापशमनी, सदा सिद्धादेवी भवतु भविनां दुःखदमनी // 4 // श्री वीरजिनस्तुतिः (आर्या छंदः) सो जयउ जगाणंदो, वीरजिणो सयलगुणगणालीढो /