________________ अंग-पविट्ठ सुत्ताणि से भिक्खू वा 2 जाव पविढे समाणे से जं पुण जाणेज्जा असणं वा 4 पुढविकायपइट्ठिय तहप्पगारं असणं वा 4 अफासुयं जाव णो पडिगाहिज्जा. // 596 // से भिक्खू वा भिक्खूणी वा से जं पुण जाणिज्जा, असणं वा 4 आउकायपइडियं तह चेव एवं अगणिकायपइट्ठियं लाभे संते णो पडिगाहिज्जा, 'केवलीबूया ' "आयाणमेयं" असंजए भिक्खूपडियाए अगणिं उस्सकिय 2 णिसक्किय 2 ओहरिय 2 आहटु दलएज्जा, अह भिक्खूणं पुव्वोवदिट्ठा जाव णो पडिगाहिज्जा // 597|| से भिक्खू वा 2 जाव पविढे समाणे से जं पुण जाणिज्जा, असणं वा 4 अच्चुसिणं असंजए भिक्खुपडियाए, सुप्पेण वा, विहुयणेण वा, तालियटेण वा, पत्तेग वा, साहाए. वा, साहाभंगेण वा, पिहुणेण वा, पिहुणहत्थेण वा, चेलेण वा, चेलकण्णेण वा, हत्थेण वा, मुहेण वा, फुमिज्ज वा, वीएज्ज वा, से पुव्वामेव आलोएज्जा “आउसो त्ति वा, भगिणि त्ति वा, मा एयं तुमं, असणं वा, 4 अच्चुसिणं सुप्पेण वा जाव फुमाहि वा, वीयाहि वा, अभिकंखसि मे दाउं एमेव दलयाहिं" से सेवं वयंतस्स परो सुप्पेण वा जाव वीइत्ता आहट्ट दलएज्जा, तहप्पगारं असणं वा 4 अफासुयं जाव णो ‘पड़िगाहिज्जा // 598 // से भिक्खू वा 2 जाव समाणे से जं पुण जाणेज्जा, असणं वा 4 वणस्सइकायपइट्ठियं तहप्पगारं असणं वा 4 वणस्तइकायपइद्वियं अफासुयं अणेसणिज्जं लाभे संते णो पडिगाहिज्जा, एवं तसंकाएवि // 599 // से भिक्खू वा 2 जाव पविढे समाणे से जं पुण पाणगजायं जाणेज्जा, तंजहा उस्सेइमं वा, संसेइमं वा, चाउलोदगं वा, अण्णयरं वा तहप्पगारं पाणगजायं, अहुणाधोयं, अणंबिलं, अवोक्तं, अपरिणयं अविद्धत्थं, अफासुयं, अणेसणिज्जं जाव णो पडिगाहिज्जा // 600|| अह पुण एवं जाणिज्जा चिराधोय, अबिलं, वुक्तं, परिणयं विद्धत्थं, फासुयं जाव पडिगा. हिज्जा // 601 // से भिक्खू वा, 2 जाव पविढे समाणे से जं पुण पाणगजायं जाणेज्जा, तंजहा-तिलोदगं वा, तुसोदगं वा, जवोदगं वा, आयामं वा; सोविरं वा, सुद्धवियड वा, अण्णयरं वा तहप्पगारं पाणगजायं पुव्वामेव आलोएज्जा "आउसो त्ति वा, भगिणित्ति वा, दाहिसि मे एत्तो अण्णयरं पाणगजायं ?"से सेवं वयंतं परो वएज्जा “आउसंतो समणा ! तुम चेवेयं पाणगजायं पडिग्गहेण वा उस्सिंचियाण ओयत्तियाणं गिण्हाहि"तहप्पगारं पाणगजायं सयं वा गिहिब्जा, परो वा से दिज्जा,