________________ ठाणं ठा. 3 उ. 1 223 जाव वेमाणियाणं, अहवा तिविहे परिग्गहे प० तं० सचित्ते अचित्ते मीसए एवं णेरइयाणं णिरंतरं जाव वेमाणियाणं / / 26 // तिविहे पणिहाणे प० तं० मणपणिहाणे वयपणिहाणे कायपणिहाणे एवं पंचिंदियाणं जाव वेमाणियाणं / तिविहे सुप्पणिहाणे प० तं० मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, संजयमणुस्साणं तिविहे सुप्पणिहाणे प० तं० मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, तिविहे दुप्पणिहाणे प० तं० मणदुप्पणिहाणे वयदुप्पणिहाणे कायदुप्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं // 27 // तिविहा जोणी पण्णत्ता तं जहा-सीया उसिणा सीओसिणा / एवमेगिंदियाणं विगलिंदियाणं तेउकाइयवज्जाणं समुच्छिमपंचिंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य / तिविहा जोणी प० त० सचित्ता अचित्ता मीसिया एवमेगिंदियाणं विगलिंदियाणं समुच्छिमपंचिंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य / तिविहा जोणी प० तं० संवुडा, वियडा, संवुडवियडा / तिविहा जोणी प० तं० कुम्मुण्णया संखावत्ता वंसीपत्तिया, कुम्मुण्णयाणं जोणी उत्तमपुरिसमाऊणं, कुम्मुण्णयाएणं जोणीए तिविहा उत्तमपुरिसा गम्भं वक्कमति तं. अरिहंता चक्कवट्टी बलदेववासुदेवा। संखावत्ताणं जोणी इत्थीरयणस्स संखावत्ताएणं जोणीए बहवे जीवा य पोग्गला य वक्कमंति विउक्कमंति चयंति उववनंति, णो चेव णं णिप्पजति / वंसीपत्तियाणं जोणी पिहजणस्स वंसीपत्तियाएणं जोणीए बहवे पिहज्जणे गभं वकमंति / / 28 // तिविहा नणवणस्सइकाइया प. तं० संखेजजीविया असंखेज. जीविया अणंतजीविया // 29 // जंबुद्दीवे दीवे भर हेवासे तओ तित्था प० तं० मागहे वरदामे पभासे, एवं एरवए वि / जंबुद्दीवे दीवे महाविदेहवासे एगमेगे चक्कवट्टिविजए तओ तित्था प० तं० मागहे वरदामे पभासे, एवं धायइखंडे दीवे पुरथिमद्धेवि पञ्चत्थिमद्धेवि पुक्खरवदीवड्डपुरथिमद्धेवि पञ्चत्थिमद्धेवि // 30 // जंबुद्दीवें दीवे भर हेरवएसु वासेसु तीयाए उस्सप्पिणीए सुसमाए समाए तिण्णिसागरोवमकोडाकोडीओ कालो होत्था / एवं ओसप्पिणीए णवरं प० आगमेस्साए उस्सप्पिणीए भविस्सइ / एवं धायइखंडे पुरत्थिमद्धेवि पचत्थिमद्धेवि / एवं पुक्खरवरदीवड्डपुरत्थिमद्धे पञ्चत्थिमद्धेवि कालो भाणियव्वो // 31 // जंबुद्दीवे दीवे भरहेरवएसु वासेसु तीयाए उस्सप्पिणीए सुसमसुसमाए समाए मणुया तिण्णि गाउआई उड्ढे उच्चत्तेणं तिण्णिपलिओवमाइं परमाउं पालइत्था। एवं इमीसे ओसप्पिणीए